Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra ख०म० १३ www.kobatirth.org Acharya Shri Kailashsagarsuri Gandir | २६ ।। तस्मिन्विजने वनेननुमरुच्छन्नावकाशे सुखं तिष्शमीनितवद्विषामधिपतिर्यावद्दिधत्तेष्टतिं॥नावनत्रनिपातितं रा० भुविभवन्नामांक शल्याहतं दृष्ट्वाकेसरिणः कदंबमसहवासी मुहुर्मुर्द्धनि ॥२७॥ एत्यद्दारितनोनित्य सहसा भूयः स मालोकयन्नर्धोल्लंघितदेहलीनरलितः कोणेतुदत्वादृशं गत्वा किंचिदथाग्रतोबहिस्थ स्वित्वाचललं धरोविश्वस्तस्त | ववैरिवास भवनेशेनेसृगालः सुखं ॥ २८॥ मातीतः पाथपंथाबजतिननुक थंस्थावरं वर्त्ममुग्धेमार्ग पृच्छामिपृच्छस्त्रि तिमिहमहिते विस्मितंत्री क्ष्यनेत्रं ॥ अध्वानंब्रूह्ययेतध्वनिभवतिवचश्वित्रमित्यवचोभिर्हास्यतेदावदग्धाः पथिपथि । | कविटैस्त्वद्दिषांदेवनार्यः ।। २९॥ अयिखलुविषमःप्राकृतानां भवतिहिजंतुषुकर्मणां विपाकः ॥ कनुकुलमकलंक| मायताक्ष्याः वचदशकंधरसंगमापवादः ।। ३० ।। अभिखलु ॥ हरशिरसिशिरांसियानिरेजुर्हर हरतानिलुठं निगृध यादैः३१अयिरवलुवि०॥ कजनकतनयाक्वराम भार्याक्वचदशकं धरमंदिरे निवासः॥३२॥ त्वसारब्धप्रचंडप्रधननिध नित्तारातिवीरा रककीडकीलालकुल्यावलिभिरल भतस्पंदमाकंद सुर्वी दंभो लिस्तंभ भारद्भुज भुजगजग For Private And Personal १३

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41