Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 34
________________ १६ स्पे०प्र० द्दीरतुरंगचंच लखुर कण्ण समामंडलात् ॥ वातोत्थूनरजोभिठत्सुरनदी संजातपंकरछलीदुर्वाचुंबनचंचवोहरि रा० हयास्तेनैवरथिर्दिने ॥ ६१ ॥ कर्पूरप्रतिपथिनो हिमगिरिग्रावायसंघर्षिणः क्षीरां भोनिधिमध्यगर्वजयिनोगंगो घसर्वकषाः।। स्वच्छंदहरिचंदनद्युतिनुदः कुंदेंदुसंवासिनस्तस्यासन्नरविंदकंदरुचयोनेकेगुणाः केचन ।। १६२ || माद्यतंड गंडच्युतमदलहरीसंचर चंचरीकीचंचत्संगीततुल्याः कविभुवनभुवस्ताः पुरस्ताद्भवंति। पश्चादचंनि तेषामुपरिकरुणयाराम भूपालमौलेव्यावतान्मुग्धदुग्धांबुनिधिधवलिमाबन्त्धक साः कटाक्षाः ॥ ६३ ॥ यङ्कीजा निसुमौक्तिकानिकरिणादंताश्वयत्स्वांकुरायत्यत्राणिशरना हिमगिरिर्यस्यप्रकांडोमहान्।। यत्पुष्पाणिचतार काहिमकरः सोसोफलंसुदरं श्रत्मांडोपवनेनकीर्त्तिविटपीतेवीरसंवर्त्यते॥६४॥ इंदुनिदतिचंदनंनसहते विद्वेष्टि पंकेरुहंहारंभारमवैतिनैवकुस्तेकर्पूरपूरेमनः। स्वगैंगामवगाहते हिमगिरिंगाउँसमालिगतित्वत्कीतिर्विहा तुरेवऩमनागेकत्रवि श्राम्यति ॥६५॥ यन्नामसंसर्गव शेनवर्णैमकाररेफोब्रजतः सदोर्ध्वं ॥ वर्णेषु तन्नामज " Maavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanm १६

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41