SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ s lavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyalhanger (tमरान्मदांधमपानीलीनिचोलंघनुः॥५०॥किंदोपर्योकिमुकार्मुकोपनिषदागर्भप्रसादेनकिंकिंवेदराधिग मेनशास्वनिमगोर्वोचकिंजन्मना)किंदानेनकिमद्भुतेननपसापाडांरुतांतापिचेदिप्राणांकुरुनेतरित्यनुशयोरामी स्यपुष्णानुवः॥५०॥नाशिष्यःकिमद्भवःकिम भवनापुत्रिणीरेणुकानादिश्चमकार्मुकंकिमितिवःधीणातुराम अयाविषाणांपतिमंदिरंमणिगणोमिश्राणिदंडाहतेनाधीनांसमयायमोपिमहिषेणांशांसिनोदाहिनः।।५९॥ रेकसनरूगृहेषुसरशीश्चिंतामणीनंगणेपीयूषंसरसीघुवककमलेवियाश्चतसोदशायःकिंकर्तुमयंतपश्यति || गोर्वेशावनंसोमुनिःपायाहोखिलराजकक्षयकरोभूदेवभूषामणिः॥६॥कुलाचलायस्यमहीहिजेयःप्रयच्छतः। ॥सीमरपत्मीयुःवभूबरुत्सर्गजलंसमुद्राःसरेणुकेयःश्रियमातनोनु॥६पायाद्दोजमदग्निवंशतिलकोचीरवना संकतोरामोनाममुनीश्वरोपवधेभास्वत्कुगरायुधः॥येनाशेषहनाऽहितांगाधिरैःसंतर्पिताःपूर्वजा पत्त्याचाच मखेसमुद्रवसनामूलकारीरुता॥२॥अथरामः।। कल्याणानांनिधानंकलिमलमथनंपावनंपावनानांपापिया। For Private And Personal
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy