Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 37
________________ situaffir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyulmapir त्यासमाकुंचिनाःक्रोधेनजलितामुराविकसिता:शौरेशःपातुवः॥७६॥रलानानंगवारेबहरबउगुनान्के शिचाणूरमुरब्यान्दत्ताशीवरंदैईसितसितकणेर्योतयन्दिविभागानोत्सत्योचमंचाहतकचविभुस्पस्ता कंसंजपानश्रीशःसारीसहायःसाभवतुभवतांभूतयेगलमूर्तिः॥७७॥अथबौडः॥षट्चक्रममभावनापार गतंहत्पनमध्यस्ठितंतंपश्यंश्चिवरूपिणंलयवशादात्मानमध्याश्रितायुभाकंमधुसूदनोबुधवपुर्धारीमा यानदेयस्तिष्ठन्कमलासनेकतरुचिर्बुस्पैःकलिंगाकृतिः॥१७८)बध्याप्रमासनंयोनयेनयुगमिदंयस्यमा सायदेशेषत्वामुक्तीचशांतीसमरसमिलिनौचंद्रसूर्यारण्यगतौ ।।पश्यन्नंतथुिकिमपिचपरमज्योति राकारहीनसौरव्यांभोयौनिमग्नःसदिशतुभवनांज्ञानबोधोबुधोय।।१७९) रेतोरक्तमयान्यमूनिभवने विप्नपूर्णोदराण्यालोक्यवकलेवराणिविगलतोयाधुरंध्राणियः।।मायाजालनियंत्रितानिश्णयायु मालयसंसिणी निर्याजप्रणिधाननिश्चलमनिर्बुध्यसबुस्योस्तुवः॥१०॥अथकल्कीप्रारंभरिबहानि ।। For Private And Personal

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41