Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak
View full book text
________________
shd Marly vir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyathan
१४
सीराधिसारमुक्तामणिविबुधसरितारकाशेषशरवाः॥३॥देवखमलयाचलोसिभवतःश्रीखंडशारवा जस्त स्मिन्कालभुजंगमोनिवसतिस्फूर्जरूपाणच्छलात्॥एषःस्वांगमनर्गलंरिपुनरुस्कंधेषुसंघटयन्दीर्घव्योमवि || सारिनिर्मलयशोनिर्मोकमुन्मुचनि॥३९॥आलानंजयकुंजरस्यहषदांसेतुर्दिषहारिधेःपूर्वादिःकरगलचंडमह सोलालोपधानंत्रियः।संग्रामामृतसागरप्रमथनक्रीडाविधीमंदरोराजनाजतिवैरिराजवनितावैधव्यदरते| करः॥४०॥वेदांभःकणमंडलानिरखुरलारखेलोद्भवान्यन्वहंलदाहामशयन्महाबलइतिव्यानिंगतोमारुनः॥ संचास्वायमुहुःसहस्रफणताशालीपलीयानहित्तिकोमलकोमलैरपिफणे:श्रीरामचंद्र स्थिरां॥४॥देवसद्गज वाजिपंक्तिपटलपोत्थूतधूलीमरैराकाशंवसुधायनेरपरकरःसोमायतेनियमः॥किंचाधोभरकुंचितेःफणवता नाथःसकूर्मायनको भोगपतीयतेकिंमपरावायत्तेवासरः।।१२।लावण्योकसिसप्रतापगरिमण्ययेसरेत्या-11 गिनांदेवत्वय्यवनी परसमनुजेनिष्पादिनेवेधसा। इंदुःकिंपरितःकिमेषविहिनःपूषाकिमुसारिनचिनारलमहो
For Private And Personal

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41