Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak
View full book text
________________
Sh Mavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyan
मरसांतरालबसतिर्देवः स्वयंभूरभूत्पातालाबधिपंकममबपुषस्तिछंतिकूर्मादयः॥ ६८॥ कीर्त्तिःश्रीरघुवंशरलभ | वनः स्वर्वाहिनीगाहिनी दिक्पालान्परितःपरित्पदधतीपाण्योः प्रतापानलं ॥ सप्तां भोनिधिमंडलान्यधिगतात्व |य्येकपत्नीव्रतरख्यात्यैविष्णुपदंस्पृशत्यनुदिनंशेषस्यशीर्षाण्यपि॥ ६९ ॥ कीर्तिःश्रीरघुवंशदीप भवतोदूनीमुरारेः | प्रियांयस्मात्तुभ्यमदानदादिगिरिशोभूदर्धनारीश्वरः। ब्रह्माभूच्चतुराननः सुरर्पतिश्चक्षुः सहसंदधैौस्कंदोमंदमतिश्च कारनकरस्पर्शस्त्रियाः शंकितः।। ७॥ अदैर्वा रजिष्ट क्षयार्णवगतैः साकंत्रजंतीमुहुः संसर्गाइडवानलस्यसमभूदापं नसत्वातडित्॥मन्येरामतयाक्रमेणजनितोयुष्मानापानलोयेनारातिवधूविलोचनजलैः सिक्तोषिसंवर्धते ॥ ७१॥ शत्रु क्षत्रकलत्रनेत्रसलिलैर्जबालजालस्पृशि नांवा भूपतिभालभूषणभवत्कीर्त्तिर्भुषेमंडले।। यद्यांती विबु धालयंप्रतिसुधाकुंडेसुधांशौव्यधाद्धिसालनमित्ययंकिलमलस्तस्मिन्गतः स्मेरतां ॥ ७२ ॥ स्थाणुः कूर्मोत्रय| ष्टिर्भुजगपतिरसौभाजनंभूतधात्रीतैलापूराःसमुद्राः कनकगिरिरयंवृत्तवर्त्तिप्ररोहः॥ अर्चिश्वंडांशुरोचिर्गगनम
For Private And Personal

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41