Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak
View full book text
________________
Sharifvir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyamandir
सभंगांकचित्॥१५॥देवखामसमानदाननिहितैरथैःकताकितेत्रैलोक्यफलभारभंगुरशिराःकत्सदुमोनिंद निाटकछेदनवेदनाविरमणासंजातसौरव्यस्तितिःप्राचीनवणतांगरोहणतयात्रीरोहणस्तौतिच॥१६/पा तालेमंजुमूलंफणिपतिरमितःकीर्तिवल्लेस्तवेषास्थूणाकेलासशैलोगगनभिहमहामंडपःपांडुदंडाः॥दंतीदस्थूल दंनादलततिरतुलाशारदवाणिसारास्तारा-पुष्पाणिचंद्रःफलमिदममलंरामराजेंद्रमन्ये॥१७॥परिहरतपरांग ॥ नानुषंगबत्तयदिजीवितमस्तिवल्लभवः॥हरिहरिहरिणीशोनिमित्तंदशदशाकंधरमोलयोलुनि॥१०॥राकएव । महान्दोषोभवतांविमलेकुलोलुपंतिपूर्वजांकार्निजाताजातागुणाधिकाः ॥१९॥रामःकिंकुरुतेनकिंचिदपिच प्राप्तययोधेस्तठकस्मात्सांप्रतमेवमेवतरहोवसःकिंमभोनिधिः॥कीडाशि:किमसोनवेतिपुरतोलंकापनिवर्त्त तेजानात्येवविभीषणोस्यनिकरेलंकायदेस्थापितः॥२०॥वंगाःकेमीपतंगाःसुरकररिपटाः किंकलिंगाःकुरंगा स्तैलंगारत्यक्तलिंगास्त्वयिचलतिरणक्षोणिमंगानिरंगाः॥शंकेलंकेश्वरोपित्तदुपचितचमूचंक्रमोधूतधूलिधा
For Private And Personal

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41