Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 20
________________ Shif Maltavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyan ang रा.प्र. ||संग्रामोदिवसायनेनवाजःपूर्वाचलेंद्रापनेलकोधोप्परुणायतेतवलसच्छोर्यप्रकाशायत सशनिमिरायनेन, दवलाहृत्सूर्यकांतायतेवकीर्तिःकमलायतेरघुपतेवत्स्वङ्गसूर्यद्युतेः॥४॥आरुष्टेयुधिकार्मुकेरपुपनेर्वा मोब वाइसिणंपुण्यकर्मणिशोजनेचमभवतःप्रागल्सयमस्मिन्नकिंवामान्यःपुनरववीन्ममनी:पृच्छाम्यहरवामि नंछियांरावणवक्रपंक्तिमथचेत्येकैकमादिश्यतांकार्निस्तवक्षितिपयानिशुजंगगेहंमातंगसंगमकरीच दिगंतरेषु।त्यकांवरंबजतिनंदनमप्यगम्यंकिंकिंकरोतिननिरर्गलनांगतास्त्रीः॥६॥सत्संसाबहरूपिणीसमाना। वसिलिस्वरूपाभवत्कार्तिःश्रीरघुवंशरलविमलाजागर्तिविश्वोदरे॥स्मापारेरिपुमंदिरेनूपपुरेरलाकरेनिर्झरेको तारेगिरिशेरवरेविषधरागारेनथैवांबरे॥७॥देवेदिम्किनयोद्यतेपरिपनकांबोजवाहावलीवेगोल्लेरयविसर्पिणि || सितिरजःपुंजेवियचुंबनिभानोर्वाजिभिरंगभूषणरसानंदःसमासादितोलब्धःकिंचनामस्ठलामरधुनीपंकेरु हैरन्वयः॥ आबाल्याधिगमान्मयैवगमितःकोटिंपरामुन्नतेरस्मसंकथनेनपार्थिवगुरुसंप्रत्ययंलज्जना For Private And Personal

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41