Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 27
________________ Skl avir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyalari राजानानिवारांनिधिनिहितमहासेतुमास्कंदहेतुं॥२०॥त्वचेत्कल्पतरुर्वयंसुमनसत्त्वंचेत्सुधात्माकला संपूर्णच । यमिधरोयदिभवान्वछाविभूतिर्वया संपूर्ण:कमलाकरोयदिभवानश्रीराजहंसावयंस्वामिस्त्वंशृणुरामचंद्रन पतेफिकिनगंवयं॥२२॥एकंकर्णलताविभूषणमभूनागाव्हयनागराकंटेस्यालठितंसुरेश्वरसरिन्मुक्तालता तथा|अंघौनूपुरभिंदुमंडलमभूत्तनुत्समत्वांपरस्त्रीभावअहिलेवयाचनितरांश्रीरामकीर्तिस्तवाशाकामत्यः सनकोमलांगुलिगलगत्तैःसदपिछली पादैःकल्पितयावकै परिपनहाप्पांबुधौनाननाः॥ीताभर्तकरावलंधित करास्वच्छत्रुनार्योधुनादावामिपरितोषामंनिपुनरप्युयहिवाहादर॥२४॥नाताःपारषिवारिषाहसलिलैःसंरून्दू कुरव्याजेनात्तकुशाःप्रणालसलिलैलानिवापांजलीन्॥प्रासादास्तषविहिषांपरिपत्तत्कुड्यस्थपिंडच्छलात्कुर्व निप्रतिवासरंनिजपतिप्रेतेषुपिंडकियां॥२५॥संवृत्तेरणतूर्यभैरववेकायेनतेकंचुकोयुधपोयुषितेममौनतद। सेहेकृपाण क्वचित्॥स्वकोशस्ललमत्यजदलितवानदृष्टंपरेषांचतन्देवचौकसिहंततधुवयोप्यौजन्यरत्यायया। For Private And Personal

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41