Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । तो हरिसवसुप्फुल्छलोयणेण नंपियं राइणा-भगवं । महापसाओ, महंतो अम्हाणमणुग्गहो नओ मम मंतेउरियाणं पव्वोववासपारणए साइणं उत्तरपारेणैयं भवेस्सइ । तओ।गिहे गंतूण समाईट्ठाओ भंतेउरियाओ-तुम्हाणममावासाए उववासो होही, पारणए य साइणं उत्तरपारणयं भवेस्सइ, ता तत्थ अहापवत्तेहिं साहुणो पढिलोहेह, जओ भणियमागमे-- (९४) पहसंत-गिलीणेसु य, आगमगाहीस तह.य कयकोए । उत्तरवारणगम्मी, दाणं, तु बहुफ(फ)लं होइ ॥९॥ पज्जोसवणाए अट्टमं ति काऊण पडिवए उत्तरपारणयं भवइ । तं च दळूण तम्मि दिणे लोगो वि साइणं तहेवो पूर्व काउमादत्तो । तप्पभिई मरहट्टविसए समणप्यालओ णाम छणो पवत्तो। एवं च कारणेण काळगायरिएहिं चउत्थीए पग्नोसवणं पवत्तियं, समत्थसंघेण य भणुमनियं । + तथा चावाचि(९५) कारणीया य चउत्थी, चेइय-जइसाहुवासणनिमित्तं । रदिसिय साळवाहण, पयट्टिया कालियज्जेण+ ॥१०॥ क तव्वसेण य पक्खियाईणि वि चउद्दसीए आयरियाणि अण्णहा आगमोत्ताणि पुणिमाए त्ति । एवंविहगुणजुत्ताण वि कालयसूरीणं कालंतरेण विहरमाणाणं कम्मोदयवसेणं जाया दुब्विणीया सीसा । तमो चोइया सरीहिं तहा वि ण किंचि पडिवज्जति, तो पुणो वि भणिया जहा(९६) भो भो महाणुभावा !, उत्तमकुळसंभवा महापरिसा ।। इंदाईण वि दुलहं, छहुँ सामण्णमकलंकं ॥१॥ (९७) एवमविणीययाए, गुरुआणाइकमं विहेऊण । दुक्करतवचरणमिणं, मा कुणह णिरत्ययं वच्छ । ॥२॥ + एतादग्लाञ्छनान्तर्वती पाठ: CD पुस्तकयोः समस्ति । स्वस्तिद्विकमध्यगतः पाठः CD पुस्तकयो इतः, भत्र पूर्णिमायामेव पाक्षिक-चातुर्माधिकपर्वनियतधर्मकार्याणि विधेषानीति गच्छान्तरामह एव प्रायः हेतुः संभाव्यते । तथा अस्वैव स्वस्तिकयुगलस्य पाठस्योपरि आचार्यश्रीहीरसूरिपादैनिम्नोनिश्चितं टिप्पनकं B प्रतिलेखन स्वपुस्तके निङ्कितम्, तच्चेदम्-" त्रिशतीमितवोपरि लिखितबहुष्वादशेषु चाउम्मासियाणि चउसीए भायरिआणि इति दृश्यते, तथा 'चाउम्मासं चउईसीए' इति संदेहविषौषध्युक्तानुसारेणापीत्यमेव दृश्यते, तस्मात् संभाव्यतेऽत्र केनापि पाठः परावर्तितः, तत्त्वं तु केवलिगम्यमिति" एतट्टीपनकं यद्यपि B प्रतिलेखकेन पूर्वादशोंलिखितटिप्पनतयोपलब्धावेन स्वपुस्तके टिप्पणीरूपेणैव न्यासीकृत तथापि तस्य टिप्पनभूतेऽपि तस्य विसंवादः, येन तस्योपरि तेन निम्नोल्लिखितं टिप्पनकं कृतम्, तचेदमू-"त्रिशतीमित. इत्याचक्षराणि तत्त्वं तु केवलिगम्यमिति एतदन्तानि श्रीपत्तननगरे कुणगिरौ संवत १६३० वर्षे हीरविजयाचार्येण पूर्वादशेऽरधान्यपि मत्या लिवि(पि)सा कृतानि, कैश्चित् परलोकभीरुभिश्वचिंते तच्छाद्धपृष्टेनोचार्येणापीत्थमेवोक्तं यद्-अस्माभिरेव लिखितानि । इति ध्येयम् । श्री।" पुनरुपयुक्तटिप्पणीद्वययुक्त ८६ तम पत्र फरगु कर्तुकामेन B पुस्तकलेखकेनैव नीचैनिर्दिघटिप्पणीयुक्तमपरं ८८(१) तमं पत्रं लिखितम्, तटिप्पणी यथा-“श्री पुण्यसागरमहोपाध्यायादेशात् पूर्वमदः पूर्वादालषि(लिखि)तं पत्रम् , तदनु पूर्वादशें त्रिशतीमित. इत्यादि लिखितं हृदयोत्पादितम्, अतस्तेदप्रमाणम् ।" एवंभूतेऽपि B प्रत्यादर्श वे भपि पत्रं सुरक्षिते सुष्टुतया परिवर्तते ।। १९९ यं हबिस्स ° । १७. •ओ भम्हाणमणुओ तु।। ११ लामेह ।। १७२ पाणम्मिथ, भागमगहणे य लोयकयदाणे (करणे य E)। उत्तरपारणगम्मि य, दाणं तु बहुफ(प्फलं भणइ CDEOH I For Private And Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 237