SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ CATALOGUE OF PAPER MSS. तरूषकं वचोयुक्त्या विदूषकमिवोत्कटं । दूषयामस्सतां दोष(षान्) प्रणयन्तं मुधा मदात् ॥ ४॥ End:-विक्रमतः शररसरसशशिवर्षे लब्धसंपदुत्कर्षे । विजयिनि याममहीभुजि नीतिपथानीतपुष्टदुष्टजने ॥१॥ प्रवरे श्रीनवनगरे श्रीजिनकुशलप्रभावलक्ष्मिधरे। श्रीमत्खरतरगच्छे विष्णुपदीसलिलवत्खच्छे ॥ २॥ श्रीमस्साहिनरेन्द्रचन्द्ररचितश्रीपादपाहणा ___ संभारे विजयिन्युदारचरिते मुग्धैर्विदग्धैर्नरैः । खाख्याते च युगप्रधानपदवीं बिभ्रत्युदारैर्गुणैः श्रीमच्छ्रीजिनचंद्रसूरिसवितर्युद्यत्प्रतापाद्भुते(पोटुरे) ॥ ३ ॥ [श्रीजिनसिंहगुरूणामादेशमवाप्य काप्यनिंद्यफला। उत्सूत्रकालकूटे धमाद्यसरखदुद्भूते ॥ ४ ॥] बागमविषापहारिप्रवरमहामंत्रसंस्मृतैः प्रसभं । ...निर्वीय(१)ता वितेने यथा नमो हस्ततो भवति ॥५॥ श्रीजयसोमगुरूणां कल्पतरूणां जयोरुफलदानात् । चारुविचारप्रसवप्रसवाच विचार्य किल शिष्यैः ॥ ६॥ पाठकवरगुणविनयैर्विशोध्यमथ मथितसंशयैरेतत् । खंडनमथवा तेषामेषा विज्ञप्तिरिह मौढ्यात् ॥ केन मंदाकिनी मंदं पावनायोपदिश्यते। अंधकारच्छिदे भानुः केन वा प्रार्थ्यतेन्वहं ॥ खत एव तथा वृत्तिरुपकारधिया यथा । तथैव शोधने तेषां प्रवृत्तिन नियोगजा ॥ कदाप्रहगृहीतानां वितथोक्तौ गिरां गतिः । अपा(वा)रिता महादोषपोषायाप्पित्तद(व)द्भवेत् । नाना शास्त्राणि सुगुरोर्ज्ञाननेत्रप्रदायिनः । वीक्ष्यास्माभिः समारब्धा हेलया युक्तिकेलयः ॥ श्रीजिनदत्तगुरूणां श्रीमज्जिनकुशलसूरिराजानां । प्रसरत्प्रसादवशतोभवत्तदयं संपदुत्कर्षः ॥ इति तपाधर्मसागरोपाध्यायविहितोत्सूत्रोद्धटनकुलकखंडनं विरचयांचके श्रीमधिनसिंहसरिवरोपवेशाच्छ्रीजयसोममहोपाध्यायशिष्यपाठकश्रीगुणविनयैः श्रीनव्यनगरे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy