________________
IN YATI DUNGARJI'S COLLECTION AT JESALMERE.
यः कश्चिदपशब्दोत्र मंदत्वादागतो भवेत् । स सोढव्यः कृपां कृत्वा विज्ञैः शोधनवस्सलैः ॥ ६॥ आनंदकृत्प्रबंधोयं त्रिजगद्दीपकोपमः। वाच्यमानश्चिरं नंद्यात् (द्) यावचंद्रदिवाकरौ ॥ ७ ॥
इति श्रीपरमहंससंबोधचरितं संपूर्ण समाप्तमिति ॥ 16. वर्धमानविद्याकल्प. 43 leaves.
Col:-संवत् १४९९ वर्षे कार्तिकसुदि ९ शनौ श्रीसरखतीपत्तने श्रीकृष्णषीयगग्छे वा. श्रीजयवल्लभशिष्यो(व्य) वा० श्रीदेवसुंदरमित्रैः श्रीवर्धमानविद्याकल्पो लेखितः । लिखितः पं. माथूकेन ॥
16. नामकोश [ by सहजकीर्ति ]. ___Beg:-स्मृत्वा सर्वज्ञमात्मार्थ सिद्धशब्दार्णवां जि(वाजि)नान् ।
सलिंगनिर्णयं नामकोशं सिद्धं स्मृतिं नये ॥१॥ End:-कृतशब्दार्णवैः सांगः श्रीसहजादिकीर्तिभिः ।
सामान्यकांडोयं षष्ठः स्मृतिमार्गमनीयत ॥ 17. शब्दरत्नप्रदीप. कोश in 5 Kandas. 8 leaves. Beg:-सरखत्याः प्रसादेन कविर्बध्नाति यत्पदम् ।
तत्प्रसिद्धमप्रसिद्धं वा तत्प्रमाणेत्र साधवः ॥ 18. रघुवंश]टीका (अर्थलापनिका) by समयसुंदर. 19. शकुनसारोद्धार by माणिक्यसूरि. (मु.) 20. पुष्पमालावृत्ति by साधुसोम pupil of सिद्धांतरुचि pupil of
जिनभद्रसूरि. 21. मंत्रराजरहस्य [ by सिंहतिलकसूरि ]. 22 leaves. अं. ८००. End:-श्रीविबुधचंद्रगणभृच्छिष्यः श्रीसिंहतिलकसूरिरिदं ।
लीलावत्या वृत्त्या सहितं विदधते श्रियं दिशताम् ॥ ६१॥ संवत् गुणत्रयोदश १३२२ वर्षे दीपालिपर्वसहिवसे ।
साहाददेवतोज्व(ज्व)लमनसा पूर्ति(ति) मयेदमानीतम् ॥ ६३ ॥ श्रीयशोदेवसूरिविष्यविबुधचन्द्रसूरिशिष्यश्रीसिंहतिलकसूरिभिम(म)वराजरहस्यं विरचितं । 22. तपामत(उत्सूत्रोद्घटन)खंडन by गुणविनय. 42 leaves. पं. १२५०. Beg:--प्रणम्य रम्यशाणां कारकं विघ्नवारकम् ।
श्रीवामादारकं पार्श्व भुवनैश्वर्यधारकम् ॥ १॥ प्रौढप्रभावसद्भावाविर्भावकमनुत्तरम् । योगिनीनां चतुःषष्टेः साधकं निर्विबाधकम् ॥ २॥ हृदि स्मृत्वा गुणान् धृत्वा स्फुटं विबुधभाषितान् । तस्यैव विविधान् श्रीमजिनदत्तगुरुं बरं ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org