________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
सतीत्युपक्रम इत्यधिकरणसाधनः,
कादिः। भग० ९२५ उपक्रम्यतेऽस्मादिति वा विनेयविनया-दित्यपक्रम | उवक्खड-उपस्कृतं-उपस्कर्तुमारब्धम्। पिण्ड०६५। इत्यपादानसाधन इति। जम्बू० ५। उपक्रम्यते
उपस्करणमुपस्कृतं-पाकः। स्था० २२० लवणवेसवाक्रियतेऽनेनेत्युपक्रमः- कर्मणो बद्धत्वोदीरितत्वादिना । रादिसंस्कृतम्। उत्त० ३६० परिण-मनहेतुर्जीवस्य शक्तिविशेषो योऽन्यत्र
उवक्खडणसाला-महाणसो। निशी० २७२ आ। करणमिति रूढः, बन्धनादीनामारम्भः। स्था० २२११ उवक्खडाम-जहा चणयादीण उवक्खडियाण जेण वस्तुपरिकर्मरूपः। स्था० २२१। अप्राप्तकालस्य सिझंति ते कंकडुडुया तं उवक्खडियामं भण्णति। निर्जरणम्। भग०७१५ आनपूर्व्यादिः। सम० ११५ निशी० १२५ निरुक्तिस्तु उपक्रमणं उपक्रमः इति भावसाधनः, उवक्खडेंति- उपस्कुर्वन्ति। आव० २९११ शास्त्रस्य न्यासदेशसमीपीकरणलक्षणः, उपक्रम्यते | उवक्खडे- उपस्कृतानि। नियुक्तानि। जम्बू. १०५। वाऽनेन गुरुवाग्योगेनेत्यपक्रम इति करणसाधनः, उवक्खडेउ- उपस्करोतु-राध्यतु। उपा० १५) उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणभावे
उवक्खडेज्जा-तदशनादि पचेत्। आचा० ३५१| सतीत्युपक्रम इत्यधिकरणसाधनः,
उवक्खरो-सादिकः। निशी. ३५६ अ। उपकरणम्। उपक्रम्यतेऽस्मादिति वा विनीतविने-यादित्यपक्रम (मरण०)। उपस्क्रियतेऽनेनेति उपस्करः-
हिङ्ग्वादिः। इत्यादान इति। स्था० ४। कर्मोदीरणकारणम्। स्था० स्था० २२० ८९|
उवग- गर्ता। बृह. ३१ । उवक्कमकाल-उपक्रमकालः- अभिप्रेतार्थसामीप्यानयन- उवगओ-उपगतः। आव० ४००। सामीप्येन कर्मविगमललक्षणः सामाचार्यायुष्कभेदभिन्नः। दशवै. ९।
क्षणेन प्राप्तः। आव० ३८६) उवक्कमिओ-औपक्रमिकः
उवगच्छया-कक्खा। निशी० २५५ अ। दण्डकशशास्त्रादिनाऽसातवेद-नीयोदयापादकः। सूत्र. उवगत-उपगतः। आव० ३०८1 उपगतः-आश्रितः। उत्त. ७८1 उवक्कमिया-उपक्रमणमपक्रमः-स्वयमेव समीपे उवगम-उपगच्छति-सादृश्येन प्राप्नोति। उत्त. २३५ भवनमदी-रणाकरणेन वा समीपानयनं तेन निर्वता उवगमण-उपगमनं-अवस्थानम्। सम० ३५। अस्पन्दऔपक्रामिकी। प्रज्ञा० ५५७। औपक्रमिकी। सम० १४६। तयाऽवस्थानम्। भग०१२० प्रज्ञा० ५५४। उपक्रमेण-कर्मोदीरणकारणेन निर्वत्ता तत्र | उवगयं-उपगतं-सामीप्येनात्मनि शब्दादिज्ञानं परिणतम् वा भवा औप-क्रमिकी-ज्वरातीसारादिजन्या। स्था०८९। । नन्दी० १८० मृतम्। पिण्ड० १३४। उपगतं-ज्ञातम्। कर्मवेदनो-पायस्तत्र भवा औपक्रमिकी
आव० ८१२ स्वयमदीर्णस्योदीरणाकरणेन चोदयम्पनीतस्य उवगरण-चोलपट्टको रजोहरणं नैषद्याद्वयोपेतं कर्मणोऽनुभवः। भग०६५। स्वयमुदीर्ण
मुखवस्त्रिका उपलक्षणत्वादौर्णिकसौत्रिकौ च कल्पौ। स्योदीरणाकरणेन चोदयमुपनीतस्य वेद्यस्यानुभवात् बृह. २९५अ। दंडकं रजोहरणं च। बृह० ७१ आ। औपक्र-मिकी। भग०४९७।
उपकरणं-औप-ग्रहिकम्। प्रश्न.१५६। उपकरणंउवक्कम्म- उपक्रम्य-आगत्य। सूत्र० ३५६।
उपधिरेव। आव० ५६८1 आवरणप्रहरणादिकम्। भग. उवक्कयं- उपस्कृतं-नियुक्तम्। जीवा० २६८१
९४। लौही-कडुच्छुकादि। भग० २३८। कङ्कटादिकम्। उवक्केस-उपक्लेशाः
भग. ३२२। व्यजनकटक-कवलकार्गलादि। आचा०६० कृषिपाशुपाल्यवाणिज्याद्यनुष्ठाना-नुगताः
उपकरोतीति उपकरणम्। ओघ. २०७। वस्त्रादि। भग० पण्डितजनगर्हिताः शीतोष्णश्रमादयो घृतलव
७५०| धर्मशरीरोपष्टम्भहेतः। उत्त. ३५८ अनेकविधं णचिन्तादयश्च। दशवै. २७३। उपक्लेशः-स्वगतशो- | कटपिटकशूर्पादिकम्। अनुयो० १५९।
१७८
मुनि दीपरत्नसागरजी रचित
[203]
“आगम-सागर-कोषः" [१]