Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandie नगरि अणुप्पविसति त्ता जेणेव सते गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवाग० त्ता धम्मियातो जाणप्पवरातो पच्चोरुहति त्ता जेणेव सते वासरे जेणेव सए सयणिजे तेणेव उवाग० त्ता सयंसि सयणिजसि निसीयति, तते णं तीसे देवती देवीए अयं अब्भत्थिते० समुप्पण्णे-एवं खलु अहं सरिसते जाव नलकुब्बरसमाणे सत्त पुत्ते प्याता, नो चेवणं भए एगस्सवि बालत्तणते समणुभूते, एसविय णं कण्हे वासुदेवे छण्हं छण्हं मासाणं ममं अंतियं पायवंदते हव्दमागच्छति. तं धन्नातो णं ताओ अम्मयाओ जासिं मण्णे णियगकुच्छिसंभूत्याई थ्णदुद्धलुद्धयाई महरसमुल्लाव्याई भमणपजंपियाई थ्णभूलकक्खदेसभागं अभिसरमाणात मुद्धयाई पुणो य कोमोलकमलोवमेहिं हत्थेहिं गिहिऊण उच्छंगि णिवेसियाई देति समुल्लावते सुमहरे पुणी २ मंजुलप्पभणिते, अहं णं अधन्ना अपुत्रा अक्यपुत्रा एत्तो एक्कतरमपि न पत्ता, ओहय० जाव झियायति, इमं च णं कण्हे वासुदेवे हाते जाव विभूसिते देवतीए देवीए पायवंदते हव्वभागच्छति, तते णं से कण्हे वासुदेवे देवई देवि० पासति त्ता देवतीए देवीए पायम्गहणं करेति त्ता देवती देवी एवं 0- अन्नदा णं अम्मो! तुब्भे ममं पासेत्ता हट्ट जाव भवह, किण्णं अभ्मो! अज्ज तुब्भे ओहय जाव|| झियायह?. तए णं सा देवती देवी कण्हं वासुदेवं एवं व0 एवं खलु अहं पुत्ता! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव । |णं मए एगस्सवि बालत्तणे अणुभूते तुमंपिय णं पुत्ता! ममं छण्हं २ मासाणं अंतियं पादवंदते हव्वमागच्छसि तं धनाओ णं ताओं अभ्भयातो जाव झियायामि, तए णं से कण्हे वासुदेवे देवतिं देवि एवं व०-मा णं तुब्भे अभो! ओहय जाव झियायह अहण्ण ॥ श्रीभदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. मंशोधित
For Private And Personal

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54