Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 24
________________ www.kabatirth.org Acharya Shri Kalashsagarsur Gyepandir Shri Mahavir Jain Aradhana Kendra उवसंपजित्ता विहरति, इमे य णं सोमिले माहणे साभिधेयस्स अट्ठाते बारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दब्] य कुसे य पत्तामोडं च गेण्हति त्ता ततो पडिनियत्तति त्ता महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासति त्ता तं वे सरति त्ता आसुरुत्ते० एवं व0 एसणं भो! से गयसूमाले कुमारे अप्पत्थिय जाव परिवजिते जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं दारियं अदिट्ठदोसपइयं कालवत्तिणि विष्पजहेत्ता मुंडे जाव पव्वतिते, तं सेयं खलु ममं गयसुकुमालस्स कुमारस्स वेरनिजायणं करेत्तते, एवं संपेहेति त्ता दिसापडिलेहणं करेति त्ता सरसं भट्ठियं गेण्हति त्ता जेणेव गयसूमाले अणगारे तेणेव उवा० ता गयसूमालस्स कुमारस्स मत्थए मट्ठियाए पालिं बंधइ त्ता जलंतीओ चिययाओ फुल्लियर्किसुयसमाणे खयरंगारे कहल्लेणंगेण्हइत्ता गयसूमालस्स अणगारस्समत्था पक्खिवति त्ता भीए० तओ खिय्यामेव अवकमइ त्ता जामेव दिसंपाउब्भूते० तते णं तस्स गयसूमालस्स अणगारस्स सरीरयंसि वेयण पाउब्भूता उज्जला जाव दुरहियासा, तते णं से गय० अणगारे सोभिलस्स माहणस्स भणसावि अप्पदुस्समाणे त उज्जलं जाव अहियासेति, तए णं तस्स गय० अण तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थझवसाणेणं तदावरणिजाणं कम्माणं खएणं कम्मयविकिरणकर अपुव्वकरणं अणुपविट्ठस्स अणुत्तरे जाव केवलवरनाणदंसणे समुप्पण्णे, ततो पच्छ। सिद्धे जावप्पहीणे, तत्थ णं अहासंनिहितेहिं देवेहिं सम्भं आराहितंतिकटु दिव्वे सुरभिगंधोदए वुढे दसद्धवने कुसुमे निवाडिते चेलुक्खेवे कए दिव्ये य गीयगंधव्वनिनाये कए || श्रीमदन्तकृद्दशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54