Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आहे० जाव विहरति तस्स णं कण्हस्स वासु० पउमावती नाम देवी होत्था वन्नओ. तेणं कालेणं० अरहा अरिट्ठनेमी समोसढे जाव विहरति कण्हे वासुदेवे णिग्गते जाव पज्जुवासति तते णं परमावती देवी इमीसे कहाए लद्धट्ठा हट्ठ० जहा देवती जाव पज्जुवासति. तए णं अरिहा अरिट्ठ० कण्हस्स वासुदेवस्स पउमावतीए य धम्मका परिसा पडिगता, तते णं कण्हे० अहं अरिट्ठनेमिं वंदति णमंसति ता एवं व० - इमीसे णं भंते! बारवतीए नगरीए नवजोयणा जाव देवलोगभूताए किंभूलाते विणासे भविस्सति?. कण्हाति ! अरहा अरिट्ठ० कण्हं वासु० एवं व० एवं खलु कण्हा! इमीसे बारवतीए नयरीए नवजोयणा जाव भूयाए सुरग्गिदीवायणमूलाए विणासे भविस्सति. कण्हस्स वासुदेवस्स अरहतो अरिट्ठ० अंतिए एवं सोच्चा निसम्म एवं अब्मत्थिए० धन्ना णं ते जालिमयालिपुरिससेणवारिसेणपज्जुन्नसंब अनिरुद्धदढने मिसच्चनेमिप्पभियतो कुमारा जे णं चइत्ता हिरण्णं जाव परिभाएत्ता अरहतो अरिद्वनेमिस्स अंतियं मुंडा जाव पव्वतिया, अहण्णं अधन्ने अकयपुन्ने रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिते० नो संचाएमि अरहतो अट्ठि जाव पव्वतित्तए, कण्हाइ ! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०-से नूणं कण्हा ! तव अयमब्भतिथए० - धन्ना णं ते वा पव्वतित्तते से नूणं कण्हा! अट्ठे समट्ठे ? हंता अत्थि तं नो खलु कण्हा ! तं एवं भूतं वा भव्वं वा भविस्सति वा जन्नं वासुदेवा चइत्ता हिरण्णं जाव पव्वइस्संति, से केणट्टेणं भंते! एवं वुच्चइन एयं भूयं वा जाव पव्वतिस्संति?. कण्हाति! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०- एवं खलु कण्हा ! सव्वेवि य णं वासुदेवा पुव्वभवे निदाणकडा, से एतेणट्टेणं ॥ श्रीमदन्तकृद्दशाङ्गम् ॥ १८ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54