Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandie निरुवसग्गमितिकट्टु पडि पारेति, तते णं से अज्जुणते माला0 तत्तो मुहत्तरेणं आसत्थे समाणे उद्वेति त्ता सुदंसणं सभणोवासयं| एवं 0-तुब्भे ण देवाणु०! के कहिं वा संपत्थिया?, तते णं से सुदंसणे समणोवासते अजुणयं माला० एवं व०-एवं खलु देवाणुप्पिया! अहं सुदंसणे नामं समणोवासते अभिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, त० से अज्जुणते माला० सुदंसणं समणोवासयं एवं व०-तं इच्छामि ण देवाणुo! अहमवि तुभए सद्धिं समणं भगवं महावीरं वंदेत्तए जाव पज्जुवासेत्तए, अहासुहं देवाणुo!, त० से सुदंसणे समणोवासते अज्जुणएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महावीरे तेणेव 30 ता अज्जुणएणं मालागारेणं सद्धिं सभणं भगवं महावीरं तिक्खुत्तो जाव पज्जुवासति, तते णं|| समणे भगवं महावीरे सुदंसणस्स समणो० अज्जुणयस्स मालागारस्स तीसे 20 धमकहा, सुदंसणे पडिगते, तए णं से अज्जुणते समणस्स० धम्म सोच्चा हट्ट० सहहामि णं भंते! णिग्गंथं पावयणं जाव अब्भुमि, अहासुहं, त० से अज्जुणते माला0 उत्तर० सयमेव |पंचमुट्ठियं लोयं करेति जाव अणगारे जाते जाव विहरति, तते णं से अज्जुणते अणगारे जं चेव दिवसं मुंडे जाव पव्वइते त चेव दिवसं समणं भगवं महावीरं वंदति त्ता इमं एयारूवं अभिग्गहें उग्गिण्हति-प्पड़ में जावज्जीवाते छटुंछटेणं अनिक्खित्तेणं तवोकम्मेणं अप्याणं भावेमाणस्स विहरित्तएत्तिकटु अयमेयारूवं अभिग्गहं ओगेण्हति त्ता जावज्जीवाए जाव विहरति, तते ण से अजुणते अणगारे छट्ठक्खमणपारणयंसि पढमपोरिसीए सझायं करेति जहा गोयमसामी जाव अडति, तते णं तं अज्जुणयं ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
| २८ ।
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54