Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तहा धनिस्सामि जहा णं ममं सहोदरे कणीयसे भाउए भविस्सतीतिकटु देवतिं देवं ताहिं इट्ठाहिं वग्गूहिं समासासेति ना ततो पडिनिक्खमति त्ता जेणेव पोसहसाला तेणेव उवा० ता जहा अभओ नवरं हरिणेगमेस्सि अट्ठमभत्तं पगेण्हति जाव अंजलिं कदट्ट एवं व० - इच्छामि णं देवाणु० ! सहोदरं कणीयसं भाग्यं विदिण्णं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं व० - होहिति णं |देवाणुo ! तव देवलोयचुते सहोदरे कणीयसे भाउए से णं उम्मुक्क जाव अणुष्पत्ते अरहतो अरिट्ठनेमिस्स अंतियं मुंडे जाव पव्वतिस्सति, कण्हं वासुदेवं दोच्चंपि तच्वंति एवं वदति ता जामेव दिसं पाउ० तामेव दिसं पडिगते, तते णं से कण्हे वासु० पोसहसालाओं पडिनि० जेणेव देवती देवी तेणेव उवा० त्ता देवतीए देवीए पायग्ग्रहणं करेति ता एवं व० होहिति णं अम्मो ! मम सहोदरे कणीयसे। भाउएत्तिकटु देवतिं ताहिं इट्ठाहिं जाव आसासेति जामेव दिसं पाउब्भूते तामेव दिसं पडिगते, तए णं सा देवती देवी अन्नदा कदाई तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाढया हट्ठहियया परिवहति, तते णं सा देवती देवी नवहं मासाणं जासुमणारत्तबंधुजीवतलक्खारससरसपारिजातकतरुणदिवाकरसमप्यभं सव्वनयणकंतं सुकुमालं जाव सुरूवं गततालुयसमाणं दारयं पयाया जम्मणं जहा मेहकुमारे जाव जम्हा णं अम्हं इमे दारते गततालुसमाणे तं होउ णं अम्ह एतस्स दारगस्स नामधेज्जे गयसुकुमाले २, तते णं तस्स दारगस्स अम्मापियरो नामं करेंति गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था, तत्थ णं बारवतीए नगरीए सोमिले नाम माहणे परिवसति अड्ढे रिउव्वेद जाव सुपरिनिट्ठिते यावि होत्या, तस्स णं ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
१०
For Private And Personal

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54