Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir अणगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं व०-इमेणं मे पितामारते भाया० भगिणी० भज्जा० पुत्त० धूया० सुहा० इमेण में अनतरे सयणसंबंधिपरियणे मारिएत्तिकटु अप्पेगतिया अक्कोसंति अपे० हीलंति निंदति खिसंति गरिहंति तज्जेति तालेंति, तते णं से अज्जुणते अणगारे तेहिं बहूहिं इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य आतोसेज्जमाणे जाव तालेजमाणे तेसिं मणसावि अपउस्समाणे सम्म सहति सम्म खमति तितिक्षति अहियासेति सम्म सहमाणे खम० तिति० अहि० रायगिहे गरे उच्चणीयमज्झिमकुलाई अडमाणे जति भत्तं लहति तो पाणं ण लभति जा पाणं तो भत्तं न लभति, तते णं से अजुणते अदीणे अविमणे अकलुसे अणाइले अविसादी अपरितंतजोगी अडति त्ता रायगिहातो नगरातो पडिनिक्खमति ना जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महावीरे जहा गोयमसामी जाव पडिदंसेति त्ता समृणेणं भगव्या महावीरेणं अब्भणुण्णाते अमुच्छिते० बिलमिव पण्णगभूतेणं अय्याणेणं तमाहारं आहारेति, तते णं समणे० अन्नदा राय० ||पडि० बहिं जण विहरति, तते णं से अजुणते अणगारे तेणं ओरालेणं पयत्तेणं पगहिएणं महाणुभागेणं तवोकम्मेणं अपाणं भावेमाणे बहपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अयाणं झूसेति तीसं भत्ताइं अणसणाते छेदेति त्ता जस्सहाते कीरति जाव सिद्धे, अ0 ३३१३। तेणं कालेणं० रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे णाम गाहावती परिवसति जहा भंकाती. सोलस वासा परियाओ विपुले सिद्धे, अ0 ४। एवं खेमतेऽविगाहावती, नवरं कागंदी नगरी || श्रीमदन्तकृद्दशाङ्गम् ॥ | २९ । पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54