Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
धम्मकहा, त० से अतिमुत्ते समणस्स भ० म० अ० धम्म सोच्चा निसम्म हट्ठ० जं नवरं देवाणु०! अम्मापियो आपुच्छामि तते णं अहं देवाणु० ! अंतिए जाव पव्वयामि, अहा० देवाणु० मा पडिबंधं०, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए अतिमुत्तं कुमारं अभ्मापितरो एवं व०-बाले सि ताव तुमं पुत्ता! असंबुद्धे सि० किं णं तुमं जाणसि धम्म ?, रिते णं से अतिमुत्ते कुमारे अम्मापियरो एवं व०-एवं खलु अभ्मयातो! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामि तं चेव जाणामि, त० तं अइमुत्तं कुमारं अम्मापियरो एवं २०-कह णं तुमं पुत्ता ! जं चेव जाणसि जाव तं चेव जाणा से अतिमुत्ते कुमारे अभ्मापितरो एवं०-जाणामि अहं अम्मतातो! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो! काहे वा कहिं वा कहं वा केचिरेण वा?, न जाणामि अभ्भयातो! केहिं कमायाणेहिं जीवा नेरइयतिरिक्खजोणियमणुस्सदेवेसु उववजति, जाणामि णं अभ्मयानो! जहा सतेहिं कम्मायाणेहिं जीवा नेरइय जाव उववजंति, एवं खलु अहं अभ्भतातो! जं चेव जाणामि त चेव न याणामि जं.चेव न याणामि तं चेव जाणामि, इच्छामि णं अभ्मतातो! तुब्भेहिं अब्भणुण्णाते जाव पव्वइत्तते, तते णं तं अइमुत्तं कुमारं अम्मापियो जाहे नो संचाएंति बहूहिं आघव० तं इच्छामो ते जाता! एगदिवसभवि रातसिरि पासेत्तते, त० से अतिमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचिति अभिसेओ जहा महाबलस्स निक्खमणं जाव सामाइयमाझ्याई अहिज्जति बहूई वासाई सामण्णपरियागं गुणरयणं जाव विपुले सिद्धे, अ०१५। तेणं कालेणं० वाणारसीए नयरीए काममहावणे ॥ ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54