Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उवसंपज्जित्ताणे विहरति. तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासति त्ता आसुरुत्ते० जाव सिद्धे. तं एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अढे २. तते णं से कण्हे वासुदेवे अरहं अरिष्टनेमि एवं ०-केस णं भंते! से पुरिसे अप्पत्थ्यिपत्थए जाव परिवजिते जे णं ममं सहोदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियातो ववरोविते. तए णं अहा अरिहनेभी कण्हं वासुदेवं एवं व०-माणं कण्हा! तुझं तस्स पुरिसस्स पदोसमावज्जाहि. एवं खलु कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिन्ने. कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स णं साहेज्जे दिन्ने?. तए णं अहा अरिहनेमी कण्हं वासुदेवं एवं व०-से नूणं कण्हा! मभं तुभं पायवंदए हव्वमागच्छमाणे बारवतीए नयरीए एगं पुरिसं पाससि जाव अणुपविसिते. जहा णं कण्हा! तुम तस्स पुरिस्स साहिज्जे दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसहस्ससंचितं कम्मं उदीरमाणेणं बहुकम्मणिजत्थं साहिज्जे दिने. त्ते णं से कण्हे वासुदेवे अहं अरिष्टनेमि एवं व0-से णं भंते! पुरिसे मते कह जाणियव्वे?. तए णं अहा अरिट्ठा कण्हं वासुदेवं एवं व०-जे णं कण्हा! तुमं बारवतीए नयीए अणुपविसमाणं पासेत्ता ठितए चेव ठितिभएणं कालं करिस्सति तण्णं तुम जाणेजासि एस णं से पुरिसे. तते णं से कण्हे वासुदेवे अहं अरिट्ठनेमिं वंदति नमंसति त्ता जेणेव आभिसेयं हत्थिरयणं तेणेव उवा० त्ता हत्थि दुरूहति त्ता जेणेव बारवती नगरी जेणेव सती गिहे तेणेव पहारेत्थ गमणाए, तस्स सोभिलमाहणस्स कल्लं जाव जलते अयमेयारूवे अब्भथिए० समुप्पने एवं खलु कण्हे |॥ श्रीभदन्तकृद्दशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54