Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जति णं भोग्गरपाणिजक्खे इह संनिहिते होंते से णं किं ममं एयारूवं आवई पावेज्जमाणं पासते?, तं नस्थि णं भोग्गरपाणी जक्खे इह संनिहिते. सुव्वत्तं तं एसकटे, तते णं से मोग्गरपाणी जक्खे अजुणयस्स मालागारस्स अयमेयारूवं अब्भत्थ्यिं जाव वियाणेत्ता अज्जुणयस्स मालागारस्स सरीरयं अणुपविसति त्ता तडतडतडस्स बंधाई छिंदति, तं पलसहस्सणिफण्णं अयोमयं मोग्गरं गेण्हति त्ता ते इत्थिसत्त्मे पुरिसे घातेति, त० से अज्जुणते मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइट्ठे समाणे रायगिहस्स नगरस्स परितेणं| कलाकल्लिं छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे णगरे सिंघाडगजावमहापहेसु बहुजणो अन्नभन्नस्स एवमाइक्खति०एवं खलु देवाणु०! अज्जुणते मालागारे भोग्गरपाणिणा अण्णाइडे समाणे रायगिहे गरे बहिया छ इस्थिसत्तमे पुरिसे धायेमाणे विहरति, त० से सेणिए राया इमीसे कहाए लद्धढे समाणे कोडुबिय० सद्दावेति त्ता एवं०-एवं खलु देवाo! अज्जुणते मालागारे जाव धातेमाणे जाव विहरति तं मा णं तुब्भे केती कट्ठस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाते सतिरं निग्गच्छतु मा णं तस्स सरीरस्स वावत्ती भविस्सतित्तिकटु दोच्चपि तच्चंपि घोसणयं घोसेह त्ता खिय्यामेव ममेयं० पच्चप्पिणह, तते णं ते कोडुंबिय जाव पच्च्०, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्ठी परिवसति अड्ढे०, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीवे जाव विहरति, तेणं कालेणं० सभणे भगवं जाव समोसढे० विहरति त० रायगिहे नगरे सिंघाडग0 बहुजणो अनमन्त्रस्स एवमाइक्खति जाव किभंग पुण विपुलस्स अट्ठस्स गहणयाए?, एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोच्चा ॥ श्रीभदन्तकृद्दशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54