Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandie यावि होत्था, तते णं से कण्हे वासुदेवे कल्लं पाउपभायाते जाव जलते हाते जाव विभूसिए हथिखंधवगते सकोरेंटमल्लदामेणं छत्तेणं श्रेज0 सेयवरचामराहिं उधुव्वमाणीहिं महयाभडचडगरपहकरवंदपरिक्खित्ते बारवतिं गरि मझूमझेणं जेणेव अहा || अरिद्वतेणेव पहारेत्थ गमणाए, त्ते णं से कण्हे वासुदेवे बारवतीए नयरीए मझूमझेणं निग्गच्छमाणे एकं पुरिसं पासति जुनं जराजज्जरियदेहं जाव किलंतं. महतिमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गयाय बहिया रत्थापहातो अंतोगिहं अणुप्पविसमाणं पासति. तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणवाए हथ्खिधवरगते चेव एग इट्टगं गेण्हति त्ता बहिया रत्थापहाओ अंतोगिह अणुप्पवेसेति. तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहिताते समाणीते अणेगेहिं पुरिससतेहिं से महालए इट्टगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए. तते णं से कण्हे वासुदेवे बावरतीए नगरीए मज्झंभझेणं णिग्गच्छति त्ता जेणेव द्रनेभी तेणेव उवागते त्ता जाव वंदति णभंसंति त्ता गयसकमालं अणगारं अपासमाणे अरहं अरिनेमि वंदति णमंसति त्ता एवं व० कहिं णं भंते ! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे जाणं अहं वंदामि नमसामि ? त्ते णं अहा अरिहनेभी कण्हं वासुदेवं एवं व०-साहिए णं कण्हा! गयसुकुमालेणं अणगारेणं अपणो अटे. तते णं से कण्हे वासुदेवे अरहं अरिष्टनेमि एवं वदासी-कहण्यं भंते! गयसूमालेणं अणगारेणं साहिते अप्पणो अटे?. तते णं अहा अरिहनेभी कण्हं वासुदेवं एवं ao-एवं खलु कण्हा! गयसुकुमाले णं अणगारे णं ममं कल्लं पुव्वावरण्हकालसमयंसि वंदइ भंसति त्ता एवं व०-इच्छामि गं ॥ श्रीभदन्तकृद्दशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54