Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुरत्याभिमुहे निसीयति ता कोडुंबियपुरिसे सहावेति ता एवं व०-गच्छह णं तुम्भे देवाणु ! बारवतीए नयरीए सिंघाडग जाव उग्घोसेमाणा २ एवं वयह-एवं खलु देवाणुप्पिया! बारवतीए नयरीए नवजोयणा जाव भूयाए सुरग्गिदीवायणभूलाते विणासे भविस्सति तं जो णं देवा ! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे वा तलवरे वा माडंबियकोडुंबियइब्भसेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिट्ठनेमिस्स अंतिए मुंडे जाव पव्वइत्तए तं णं कण्हे वासुदेवे विसज्जेति, पच्छातुरस्सवि य से अहापवित्तं वितिं अणुजाणति महता इड्ढीसक्कार समुदएण य से निक्खमणं करेति, दोच्चंपि तच्छंपि घोसणयं घोसेह ता मम एयं० पच्चष्पिणह, तए णं ते कोडुंबिय जाव पच्चष्पिणंति, तते णं सा परमावती देवी अरहतो० अंतिए धम्म सोच्चा निसम्म हट्टतुट्ठजावहियया अरहं अरिट्ठनेमीं वंदति णमंसति ता एवं व० सद्दहामि णं भंते! णिग्गंथं पावयणं० से जहेतं तुब्भे वदह, जं नवरं देवाjo ! कण्हं वासुदेवं आपुच्छामि तते णं अहं देवा ! अंतिए मुंडा जाव पव्वयामि, अहासुहं० तए णं सा परमावती देवी धम्मियं जाणम्पवरं दुरूहति ता जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागच्छति ता धम्मियातो जाणातो पच्चोरु भति त्ता जेणेव कण्हे वासुदेवे ते० 30 करयल० कट्टु एवं व० इच्छामि णं देवाणु ! तुब्भेहिं अब्भणुण्णाता समाणी अरहतो अरिट्ठनेभिस्स अंतिए मुंडा जाव पव्व० अहासुहं० तर णं से कण्हे वासुदेवे कोडुंबिते सहावेति ना एवं व० - खिप्पामेव परमावतीते० महत्थं निक्मणाभिसेयं वद्ववेह ता एयमाणत्तियं पच्चष्पिणह० जाव पच्चपिणंति, तए णं से कण्हे वासुदेवे परमावती देवीं पहुंयं ॥ श्रीमदन्तकृदशाङ्गम् ॥ पू. सागरजी म. संशोि २० Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54