Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandie निसम्म अयं अब्भत्थिते०-एवं खलु समणे जाव विहरति तं गच्छामि णं वंदामि0, एवं संपेहेति त्ता जेणेव अम्मापियरो तेणेव उवागच्छति त्ता करयल एवं व०- एवं खलु अम्मताओ! समणे जाव विहरति तं गच्छामि णं सम्णं भगवं महावीरं वदामि नमo जाव पजुवासामि, तते णं सुदंसणं सेटुिं अम्मापियरो एवं व०-एवं खलु पुत्ता! अज्जुणे मालागारे जाव घातेमाणे विहरति मा णं तुभं पुत्ता! समणं भगवं महावीरं वंदए णिग्गच्छाहि, मा णं सरीरयस्स तुझं वावत्ती भविस्सति, तुमण्णं इहगते चेव समणं भगवं महावीरं वंदाहि णभंसाहि, तते णं सुदंसणे सेट्ठी अम्मापियरं एवं ३०-किण्ण अभ्मयातो! समणं भगवं० इहमागयं इहपत्तं इहसमोसळे इहगते चेव वंदिस्सामि?, तं गच्छामि णं अहं अम्ताओ! तुब्भेहिं अब्भणुनाते समाणे भगवं महा0 वंदते, त० सुदंसणं सेलुि अम्मापियरो जाहे नो संचायंति बहूहिं आघवणाहिं० जाव परूवेत्तते ताहे एवं व०-अहासुहं0, 10 से सुदंसणे अम्मापितीहिं अब्भणुण्णाते समाणे हाते सुद्धप्यावेसाईजावसरीरे सथातो गिहातो पडिनिक्खमति त्तापायविहारचारेणं रायगिहंणगरं मझूमझेणं णिग्गच्छति त्ता भोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलते चेतिते जेणेव समणे भगवं महावीर तेणेव पहारेत्य् गमणाए, तते णं से भोग्गरपाणी जखे सुदंसणं समणोवासतं अदूरसामंतेणं वीतीवयमाणं पा० त्ता आसुरुत्ते०, तं पलसहस्सनिष्फनं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, त्ते णं से सुदंसणे समणोवासते मोग्गरपाणिं जक्खं एजमाणं पासति त्ता अभीते अत्त्थे अणुव्दिग्गे अक्खुभित्ते अचलिए असंभंते वत्थंतेणं भूमी ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
| २६
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54