Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanpandir वंदामो नमसामोत्ता इमं एयारूवं अभिगह अभिगेण्हामो-इच्छामो णं भंते! तुब्भेहिं अब्भणुण्णाया समाणा जाव अहासुहं०, तते णं अम्हे अरहता० अब्भणुण्णाया समाणा जावज्जीवाए छटुंछट्टेणं जाव विहरामोतं अम्हे अज छट्ठस्खमणपारणयंसि पढमाए पोरसीए जाव अडमाणा तव गेहं अणुप्पविठ्ठा, तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अने, देवती देवीं एवं वदंति त्ता जामेव दिसं पा30 तामेव दिसं पडिगता, तीसे देवती देवीए अयमेयारूवे अझ समुप्पन्ने, एवं खलु अहं पोलासपुरे नगरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुम णं देवाणु0 अट्ठ पुत्ते पयातिस्ससि सरिसए जाव नलकुब्बरसमाणे नो चेव णं भारहे वासे अनातो अभ्मयातो तारिसए पुत्ते पयातिस्संति तं णं मिच्छा, इमणं पच्चक्खमेव दिस्सति भारहे वासे अनातोवि अम्मताओ एरिसे जाव पुत्ते पयायाओ तं गच्छामिणं अरहं अरिहनेमि वंदामि त्ता इमं च णं एयारूवं वागरणं पुच्छिस्सामीतिकट्टु एवं संपेहेति | त्ता कोडुंबियपुरिसे सद्दावेति त्ता एवं व०-लहुकरणप्पवर जाव उवट्ठति, जहा देवाणंदा जाव पज्जुवासति. तते णं अरहा अरिष्टनेमी/ देवती देवी एवं व०-से नूणं तव देवती! इमे छ अणगारे पासेत्ता अयमेयारूवे अब्भत्थिा एवं खलु अहं पोलासपुरे नगरे अइमुत्तेणं तं चेव णिग्गच्छसित्ता जेणेव ममं अंतियं हव्वमागया से नूणं देवती! अत्थे सम??. हंता अस्थि. एवं खलु देवा०! तेणं कालेणं भदिलपुरे नगरे नागे नाम गाहावती परिवसति अड्ढे०. तस्स णं नागस्स गाहा0 सुलसा नाम भारिया होत्या. सा सुलसा गाहा बालत्तणे चेव निमित्तिएणं वागरिता-एस ण दारिया णिंदू भविस्सति. त्ते णं सा सुलसा बालप्पभितिं चेव हरिणेगमेसीभत्त्या ॥ श्रीभदन्तकृद्दशाङ्गम् ॥ पू. सागरजी म. संशोधित || For Private And Personal

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54