Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir त्ता गवसुकुमालं आलिंगति ना उच्छंगे निवेसेति ता एवं व०-तुमं ममं सहोदरे कणीयसे भाया तं मा गं तुमं देवाणु० ! इयाणिं! अरहतो० मुंडे जाव पव्वयाहि, अहण्णं बारवतीए नयरीए महया २ रायाभिसेएणं अभिसिंचिस्सामि, तते से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वृत्ते समाणे तुमिणीए संचिद्वति, तए णं से गयसुकुमाले कण्हं वासुदेवं अभ्मापियरो य दोच्चंपि तच्वंपि एवं व० - | एवं खलु देवाणु ! माणुस्सया कामा खेलासवा जाव विप्पजहियव्वा भविस्संति तं इच्छामि णं देवाणुम्पिया ! तुब्भेहिं अब्भणुन्नाये अरहतो अरिट्ठ० अंतिए जाव पव्वइत्तए तो णं तं गयसुकुमालं कण्हे वासु० अभ्मापियरो य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते० आहे अकामाई चेव एवं वदासी-तं इच्छाणो णं ते जाया ! एगदिवसमवि रज्जसिरिं पासित्तए निक्खमणं जहा महाबलस्स जाव तमाणाते तहा० तहा जाव संजमित्तते, से गय० अणगारे जाते ईरिया० जाव गुत्तबंभयारी, तते णं से ग्यसुकुमारे जं चेव दिवसं पव्वतिते तस्सेव दिवस्स पुव्वावरण्हकालसमयंसि जेणेव अरहा अरिट्ठनेमी तेणेव उवा० ता अरहं अरिट्ठनेमीं तिक्खुत्तो |आयाहिणपयाहिणं० वंदति णमंसति ता एवं वदासी- इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपजित्ताणं विहरेत्तते, अहासुहं देवाणु !, तते णं से गय० अण० अरहता अरिट्ठ० अब्भणुन्नाए समाणे अरहं अरिट्ठनेमीं वंदति णमंसति त्ता अरहतो अरिट्ठ० अंति० सहसंबवणाओ उज्जाणाओ पडिणिक्खमति ना जेणेव महाकाले सुसाणे तेणेव उवागते त्ता थंडिल्लं पडिलेहिते ता उच्चारपासवणभूमिं पडिलेहेति ता ईसिंपब्भारगएणं काएणं जाव दोवि पाए साहट्टु एगराई महापडिमं ॥ श्रीमदन्तकृद्दशाङ्गम् ॥ पू. सागरजी म. संशोधित www.kobatirth.org १२ For Private And Personal

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54