Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 16
________________ आगम (४४) "नन्दी'- चूलिकासूत्र-१ (चूर्णि:) ................मूलं R] / गाथा ||४७..|| ....... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्राक [२] गाथा ||४७..|| तेण वाऽवधीयते तम्मि वाऽवधीयते अवधाण वा अवधिः मर्यादेत्यर्थः सीए परोपनिबंधणातो दब्बादयो अवधीयते इत्यवधी:, परि सव्वतो- ज्ञानभेदाः नन्दाचूणाभाषेण गमणं पज्जवणं पश्नचो मष्णसि मणसो वा पज्जवोर, एस एव पाणं मणपज्जवणाणं, तथा पज्जयणं पज्जयो मणसि मणसो वा पज्जयः मन:पर्याय: स एव जाणं मणपज्जवणाणं,, तथा आयो पावणं लाभो इत्यनर्यान्तरं, सबओ आयो पज्जाओ मणनि मणसो वा पज्जायोद मणपज्जायो स एव जाणं मणपज्जवणाणं, मणसि मणसो वा पजवा तेसु वा णाणं मणोपज्जवणाणं, तथा मणसि मणसो वा पउजवा पन्जाया * वा वेसिं तेमु वा णाण मणपवजवणाणं-गमणपरावत्तीगो लोगो भेदादयो बहुपगवत्ता । मणपज्जवमि. णाणे निरुत्तवण्णत्यमेवेति ॥१॥ तधा केवळमेग सुद्ध सकलमसाहारणमणतं च इत्यर्थः, णाणसहो य सम्बत्थाभिणिबोभकादीण समाणाधिकरणो दहल्वो, तंजहा-आभिनिवाधिक पतं गाणं आभिणियोधिकणाण, एवं सम्बेसु वत्तव्यं, पुच्छा य-किमेम मतिणाणादियो क्रमो?, एत्य उत्तरं भण्णति-एस मकारणो उवण्णासो, इमे य ते कारणा-तुलसामित्तणतो सबकालाविच्छेदठितित्तणतो इंदियाणिदियाणिमित्तत्तणयो तुलसओवसमकारणतणतो सब्वब्वादिविसयसामण्ण-18 तणतो परोक्खसामण्णतणतो य, तज्भावे य सेसणाणसंभवतो, अतो आदीए महसुत्ताई कयाई, तेसुवि य मतिपुव्वयं सुतंति पुव्वं मतिणाणं कयं, तस्य व पिट्ठतो सुतंति, अथवा इंदियाणिंदियणिमित्तचेण अविसिटेवि सति सुतेवि परोवदेसचाणमित्तभेदातो अरिहंतवयणकारणतणतो य सुतस्स मतिअणतरं सुतंति, मतिसुतसमाणकालत्तणतो मिच्छदसणपरिग्गहत्तणतो तन्विवजयसाधम्मत्तणतो सामिसाईमत्तणतो सम्मत्ताइकालेगलाभत्तणवो यं मनिसुताणतरं अवधित्ति भणितो, ततो छउमत्थसामिसामन्नत्तणतो य पोग्गलविसयसमभावत्तणतो य अवधिसमणतरं मणपज्जवणाणति, सव्वणाणुत्तमत्तणतो सरुवावसुद्धत्तणतो य विरयसामिसामण्णतणतो य तवंत केवल भणितं ॥ ||११ सव्वं एतं समासतो दुविध-पच्चक्खं च परोक्खं चेत्यादि (सू. २-७१) इह अप्पवत्तव्वत्तणतो पुत्रं परुचक्खं पण्णविज्जइ, यह दीप अनुक्रम REACT [५४] ~16

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70