Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४४)
"नन्दी- चूलिकासूत्र-१ (चूर्णि:)
................मूलं २४-२५] / गाथा ||६०...|| .......... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि:
प्रत सूत्रांक [२४-२५]
गाथा ||५९६०||
वियमणा परा तेसु जं जाणं तं परोक्खं मतिश्रुते परोक्षमात्मनः, परनिमित्तत्वात् अनुमानषत् , णणु सुते इंदियपच्चक्खं भणित, नन्दाचूणाका उच्यते, सकचमिण, एवं जेवियमणेहिं बहिलिंग एव समुबजायद समेगतेणेष इंदियाणं अत्तणो य परोक्खं, अणुमाणत्तणओ, ॥२३॥
धूमातो अम्गिणाणं ब, जे पुण सक्खा इंदियमणोनिमित्तं तं तेसिं चेव पच्चक्खं अलिंगत्तणतो, अत्तणो अत्तधमादित्व, अचणो तु सतं एगवेणेव परोक्खें, इंदियाणपि तं संवहारतो परचक्वं, ण परमस्थतो, कम्हा ?, जम्हा दावादिया अयणा इति, तं दुविध-मतिणाणं | | सुतणाणं च, इ६ मतिसुतणाणमुवण्णासक्रमे कारणं पुब्बुत्त दवं, मतिसुताण य अभयसामिणिरूवणत्यं इमं सुत्त जत्थ मतिणाणे त्यादि जस्थति -पुरिसे जत्थ वा इंदियखयोवसमे मतिणाणं तस्येव सुतणाणं, अथवा. जत्थाभिणिबोधियं सरूवं तत्वेव सुतंपि णियमा, अण्णोणाणुगता भवंतेते, आह-मतिसुयाणं अण्णोण्णाणुगतत्तणतो सामिकालकारणखयोवसमतुसत्तणतो य एगतं पावति णो दुगपरिकप्पणंति, अत्रोच्यते, मतिसुताणं अण्णोण्णाणुगवाणवि आयरिया भेदमाह दिटुंतसामस्थतो, जहा आगासपट्टिताणं धम्माधम्माणं अण्णोण्णाणुगवाणं लक्खणभेदा भेदो दिहो तहा मतिसुताणवि समकालाविअभेदेवि मेदो भण्णइ 'अभिणिबुज्झती' त्यादि, एवं लक्षणाभिधाणभेदा भेदो। लेसि, अथवा इमे मतिसुतविससा 'भतिब्बर्ष मुतं, ण मती सुतपुब्बिया' इति, जतो सुतस्स मतिरेव पुष्य-कारण, कधी, उच्चत्त, मतीए | सुतं पाविज्जति, ण मतिमतरेण प्रापयितुं शक्यते, गहितं च मतिते पाविजइ, परिवत्तयतो णो पणस्सइत्ति, जतो मतिमेव मुतं पवण्णो भवति, णणु सुतंपि सोठ मती भवति, उच्यते, दव्यमुतं, न भावथुतादित्यर्थः। अहवा मतिमुताण भेदकतो विसेसो, मतिणाणं अट्ठावीसइभेद-18 | भिण्णं, मुतणाणं पुण अंगाणगाइवीसइभेदभिण्णं अहवा मतिसुताण इदियोवलाद्विविभागतो भेदो इमो-सोइंदियोवलद्धी' गाथा पूर्ववदया-|
४॥२३॥ |ख्येथा। अहवा मतिसुतमेवं भणति-'पुद्धिदिडे' गाथा, एताते गाथाए अत्थो-मतिसुतविससो य जहा विसेसाबस्सगे तदा भाणियष्यो, अण्ण
दीप अनुक्रम [८५-९२]
| अथ मति(आभिनिबोधिक)ज्ञानस्य वर्णनं आरभ्यते
~28~

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70