Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 58
________________ आगम (४४) प्रत सूत्रांक [89-46] गाथा ।।८१..।। दीप अनुक्रम [१३८ १५९] श्री सन्दीपूर्वी ॥५३॥ "नन्दी"- चूलिकासूत्र - १ ( चूर्णि:) ...मूलं [४५-५६] / गाथा || ८१... || मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र (NV), मूनिकासूर [१] नन्दीत्वस्य चूर्णि वियाहित्ति व्याख्या इह जीवादयो व्याख्यायंते, इह सतं चैव अायणसनं, गोयमादिहिं पुढे अपुट्ठे वा जो पहंचवागरणं, सेसं कंट से तं वियाहि ॥ ' से किं तं णाताधम्मकहे ' त्यादि सूत्रं (५१-२३०) एगुणवीस जातज्झयणा, जातत्ति आहरणा, विद्वंतियो वा जज्जइ ते जावा, एते पढमसुयखंचे, अहिंसादिलक्खणस्स धम्मस्स कहा धम्मकडा, धम्मियाओ का कहाओ धम्मकद्दाओ, अक्वाणगति वृत्तं भवति, एते बितियसुतखंधे, दस धम्मकहाणं वग्गा, वग्गोति समूहो, तव्विसेसणविसिठ्ठा दस अज्झयणा वेते दब्बा, एगूणवीसं जाता दस य धम्मकहातो, तत्थ प्णातेसु आदिया दस जाता चेव, णेतेसु अक्खाइयादिसंभवो, सेसा जब जाता, तेसु एक्के जाते चत्तालीसं अक्खादियाओ भवंति, तत्यचि एकेकाए अक्खाइयाए पंच पंच उबक्वाइयसयाई भवति, तेसुवि एक्काए उवक्खाइयाए पंच पंच अक्वायडबक्याइयसयाई भवंति, एवं एते जब कोडीओ, ताओ धम्मकहासुं सावेतव्वत्तिकाउं एकूणवीसार प्रताणं दण्ह् य धम्मकथाणं विसेसो कज्जर, वस पाता दक्षणव धम्मकथाओ, दसहिं परोप्परा सुद्धा, एवं विसेसे कते सेसा णव जाता ते णाया चतालीसाए गुणिता, जाता तिष्णि सया सहा अक्खाइताणं एते अक्खाइया पंचसहिंता सोभिता, तत्थ सेसं चत्तारं सते, तं उबक्वाइयपंचसतेहिं गुणितं जाता उबखाइयाणं सत्तरिसहस्सा, ते इहि अक्लाइतोयक्साइयसतेहिं गुणिता, एवं जाया अद्भुद्वातो अक्वाइयकोडीओ, पदग्गेणंति उवसग्गपदं निवातपदं णामितपदं अक्खापदं मिस्सपदं च एते पदे अधिकिनच पंच लक्खा छावत्तरि च सहस्सा पदग्गेणं भवति, अथवा सुचालावयपदश्गेणं संखज्जाई पदसहस्साई भवंति अहवा छोहत्तराधि त सहस्स पंचलक्खावि संखेज्जपद सहस्सेहिं ण विरुजांति, सेस कंठ्यं, 'सेतं णाताधम्मकहाओ ॥ 'से किं तं उवासगदसाओ' इत्यादि सुतं (५२-२३१) 'उवासय'त्ति सावता तेसिं अणुब्वयगुण सीलवतोवदेसणा दससु अज्झयणेसु अक्खातिज्जति उवासगदसा भणिता, तासु य पद्ग्गं एकारस लक्खा बावण्णं च सहस्सा पद्ग्गेणं, सुत्तालाभयपदेहिं संखज्जाणि वा पदसहस्साई पद ~58~ ज्ञाताचंगप्रविष्टं ॥ ५३ ॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70