Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 14
________________ आगम (४४) प्रत सूत्रांक H गाथा ||३९ ४४|| दीप अनुक्रम [४१-४६] श्री मन्दीपूर्वी ॥ ९॥ "नन्दी"- चूलिकासूत्र -१ ( चूर्णि :) मूलं H / गाथा ||३९-४४|| मुनि दीपरत्नसागरेण संकलिता: आगमसूर (NV), मूनिकासूर [१] 'नन्दीनस्य चूर्णि -------- ५२) बहुविध सझायोति अंगपविट्टो चारसविधो अनंगपविद्धो य कालियओकारितो अणेगविधो सो यप्पहाणीति सुगुणितराणेण जिस्सं कोत्तिकाउं, सेसं कंठ्यं, 'भूतहियत' गाथा ( *३९-५२ ) भूयहितंति अहिंसा पराजयंति धारयध्वं अहिंसाभावे पगमता अतीव अध्यम - ताए अहिंसाभावपरिणया इत्यर्थः, सेसं कंठ्यं, भूयदिन्नस्स सीसो लोभिच्चो, तस्स इमा थुती सुमुणिय' गाहा (*४०-५३) सुरु मुणिबं, किं तं १, भण्णति-जत्तिणेण णिच्चो, परमाणू अजीवत्तणेण मुत्तत्तेण यत्ति जो दुष्पदेसा दिएहिं वण्णादिपज्जवेदि य अणिच्चो, सुटुठु य मुणितं सुतत्वं धरेति, णिच्चकालंपि स्वभावे ठिओ सम्भावो सोमणो वा भावो सम्भावो संघेज्जमाणो वा भावो सम्भावो तं ओभासप तच्च तथात्वेन इत्यर्थः तं च लोभिजणामं आयरियं च सेकंड, वस्त लोभिज्जस्स सीसो दुसगणी, तस्स इमा श्रुती अत्थमहगाथा ( #४१-५३ ) सा व अत्थस्स खाणी, किंविसिद्धस्स ?, महत्यस्स महत्यो य अणेगपज्जायमेतभिण्णो, अथवा भासगरूवो अत्यो विभागोषि, समपज्जववित्तीकरो य महत्थो, एरिसस्स अत्यरस खाणी दूसगणित्ति संबमति सुभो समणो सुम्समणो तस्स मुस्समणस्स, बक्स्वाति अत्यहणं तंमि अत्थकहणे, सोताराण कहेइ बाणी निव्वाणी, अहबा वक्त्राणंति-अणुयोगपरूवणं कथणं-अक्खेवमादिताहि काहिं धम्मकहणं, तस्थ बुहाण ( कूऊइला ) वि आगताणं तस्स वाणी णिव्वाणीं जणेति, किमंग पुण घम्मरसवणटुमागताणं ?, अथवा पासे सवति कण्णा ते सुहं जणेइति सुस्वणा, एवं सुइकारती (णा) बाटो भण्णंति, अथवा सुस्सषणा सुचवा] इत्यर्थः, सेसं कंठ्यं इमावि दुस्सगणिण चैव चलणथुती 'सुकुमाल' गाहा ( *४२-५४ ) पत्रयणं-दुवासंगं गणिपिडगं अस्थि सो पावयणी, गुरवोत्ति कार्डच बहुवयणं भणियं, ससे कंठ्यं, एस णमोकारो आयरियजुगप्पाणपुरिसार्ण, बिसेसग्गहणतो, इमो पुण सामण्णतो सुदविसिद्वाण कज्जति 'जे अण्णे' गाथा (*४३-५४) कंठ्या, एवं च णाणपरूत्रणज्झयणं अरिहस्त देवजश, णो अणरिइरस दिजइ, जतो भणिता में सेलपण' गाथा सामान्येन श्रुतधरमहर्षीणां नमस्कारम् ★ ज्ञानप्ररूपणा संबंधे शिष्याणां योग्यायोग्य विभाग- दर्शनार्थे १४ दृष्टान्ता: ~ 14~ स्थविरावली ॥ ९॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70