Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 34
________________ आगम (४४) प्रत सूत्रांक [२६-३७] गाथा ॥६१ ८०|| दीप अनुक्रम [९३ १२८] श्री नन्दीचूण ॥ २९ ॥ “नन्दी”- चूलिकासूत्र-१ (चूर्णि:) .. मूलं [२६-३७] / गाथा ||६१-८०|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४४], चूलिकासूत्र - [०१] "नन्दीसूत्रस्य चूर्णि : पूरियंति भण्जइ, जया उ उभयसंबंधो वंजणं तथा पूरियंति कथं १, उच्यते, दव्विंदियस्स पुग्गला अंगीभावभागता पुग्गळा व बिदिए अनुपक्का, एस उभयभावे, एमि उभयमावे पोग्गलेहिं इंदियं पूरियं पूरितं इंदिएण विसयपडिबोधकपमाणा पोग्गला गहिया, एवं उभयसामत्यतो विष्णाणभावो भवतीत्यर्थः, हुन्ति करेइन्ति वंजणे पूरिते तं अत्थं गेण्हइति उत्तं भवइ, एस एकसमयितो अत्यावग्गहो, तं पुण किंपतारं १, उच्यते, णो चेवणं जाणति केव एस सद्दादी, तक्काले सामण्णमणिद्देसं साइवि, से ण साइत्तिजाणइत्ति वृत्तं भवद्द, किं च सरुखनामजातिगुणकिरियाविमुहं तमवि नाख्येयं गृह्णातीत्यर्थः, एत्थ पडिवोदकालातो पुव्वं ' वंजणोग्गहस्स' परूवणति कया, बंजप्योग्गहस्स परतो हुति करेतित्ति, तंमि परिबोधकाले एगसमइओ अत्थावग्गही संभवइ, ततो से कमेण ईहावायधारणातोति, इत्थ पडिबोधगमगदितेहिं वंजणोग्गहस्स भिण्णकालता फुई दंसिता, पर आइ-साधु चैव पडिवोधमलगदितेहिं वंजणत्थावगाहाण भेदो दंसितो, जागरतो पुण साइअत्थे पडुप्पण्णे ण वंजणोग्गडो लक्खिज्जइ जतो पुव्वमेव साइअत्यविण्णाणमुप्पज्ञ्जते, भणितं च सुत्ते ' से जहा णामए के पुरिसे' इत्यादि, अथवा इमस्स सुत्तस्स इमो संबंधो, पर आइ-सरूत्रनामजातिद्रव्यगुणकियाविकल्पविमुखं अनाख्येयं गृह्णाति तं विरुध्यते, कुतः ?, यतः सूत्रेऽभिहितं ' से जधा णामए' इत्यादि सूत्र, वा इतो संबंधो-सुप्तप्रतिबोधकमलगदितेहिं वंजणत्थावग्गहाण भेदे दक्षि इह पुण सुत्ते महगदिवेण वा वंजगत्थावग्गहाण भेदो दंसिज्जइ 'से जहा णामए' इत्यादि सुत्तुच्चारणसवणाणंतरमेव पर आइ-पत्थ सुत्ते वंजणत्थवग्गहाण उक्खिज्जंति, जतो अव्वन्तं सदं सुणेइत्ति भणितं समेत्तेऽवधारिते पढमको अवाय एव लक्खिज्जति, आयरियआण तुमं सुत्ताभिवार्थ जाणसि, णणु अव्वत्तसहसवणा ते अत्यावग्गणं कसं जतो अव्वतमणिदेसं सामण्णं विकप्परहियंति भण्णइ, तस्स य पुखं वंजणावरगणं भवितव्यं, जतो एतम्गाहिणो सोतादिइंदियरस अत्थोवमाहो वंजणावग्गहमंतरेण ण भवइचि नियमेण सो, सो य ~34~ प्रतिबोधकमल्लकदृष्टान्तौ ॥ २९ ॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70