Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 43
________________ आगम (४४) प्रत सूत्रांक [३८-४३] गाथा ॥८१॥ दीप अनुक्रम [१२९ १३६ ] श्री नन्दीचूर्णी ।। ३८ ।। “नन्दी”- चूलिकासूत्र-१ (चूर्णि:) .. मूलं [३८-४३] / गाथा ||८१|| ------.. मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र (NV), भूमिकासूर [१] 'नन्दीतूनस्य चूर्णि -------- अणिस्स गहणं, मंदि पकचक्खभावे, वंदना णमंसणा पूयणादि अरहंतीति अरहंता, अरिणो वा हंता अरिहंता, वो गुणसंपदा विसेसणं, भगवंतेहिं धम्मजस अत्थलच्छीपयत्तविभव पते अप्पयत्था भगसण्णा जेर्सि अस्थि ते भगवंतो, केवलणाणदंसणा उप्पज्जंति, ते व जुगवं समुप्पणे सम्बमणागतद्धा पडुप्पण्णसरूवा णिरावरणा सब्वगुणपण्जव विसेस सामण्णविसेसभावे जुगवं पवचे णाणदंसणधरा, तेहिं णाणदंसणेहिं तीयद्वारा सम्बव्वगुणभावे आणति, तथा पप्पण्णे अणागते व जायति, कालतो दव्वभावे य पडुप्पण्णकाळे जाणतीत्यर्थः, हिशब्दो सर्ववचनेषु कारणार्थी बहुवचनप्रतिपादकः, 'तेल्लोक' ति विष्ण होगा तेल्लोकं ते य उद्धऽभस्तिर्वक्, अत्र तन्निवासिग्गहणं, भवनवासिनो अधोलोगणिवासी षणयरजोवितिरितच मथुस्सा तिरियलोकनिवासी ऊर्ध्वं सर्ववैमानिका एवं प्रायोवृत्त्या अधोलोइयम्गामसंभवाद्वा, वहिर्तति कहितं प्रेक्षिर्त निरीक्षियं दृष्टमित्यनर्थान्तरं त्रैलोक्येन महिला मनोरथदृष्टिरष्टा अथवा गोशीर्षचंदनादिचर्चिता, त्रैलोक्यस्य मनोईिवा महिता, अथवा महिमाकरणेन महिया, सा च महिमा महाजनसमूहेन गीतनृत्यनाटकानेकप्रेक्षणकरणविधाने अणलियमणवण्जसम्भूतत्थविसावयावयणेहिं धुती पूइया, अथवा अन्यान्यवि वयप्रसिद्धा होते एकार्थवचनाः प्रवति, विसरा तिसहपवादिसते अभूतस्थरूने वज्जेऊण इमं अहत्यं दुवासंगं पणीतं जं पज्जवणयव्वियातो भूतत्येण वा जुत्तं प्रकरिसेण पीयं प्रणीयं, दुबालसंग इत्यादि कंठ्यं, इहमंगगतं आवारादि अजंगगतं आवस्सगादि, एवं सव्वं दब्बतिणयमतेण सामिणा असंबद्धं पंचत्थिकाया इव निच्च सम्मसुतं भण्णति, अथवा एतं चैव दुबाळसंगादि संबद्धं भणियं सम्मसुतं, कई तं चैव सम्मसुर्य मिच्छतं वाई, उच्यते, सम्मदिस्ति सम्म सुर्य मिच्छास्त्र भिच्छसुर्त, इमं चैव सुतपरिमाणतो नियमिज्जइ, चोहरसपुब्बी तरत्र सामा इयादि बिंदुसारपज्जब साणं सम्बंधि जिबमा सम्मं सुतं ततो उम्मत्थगपरिहाणीए जाय अभिष्णदसपुथ्बी पताणनि सामादियादि सर्व्वं सम्मसुर्त सम्ममुत्तत्तणतो चैव भवति, मिच्छ्णुभावसजतो अभिनवसपुत्रे ण पावड, दितो जधा अभव्या भावाणुभाव ~ 43~ सम्य ग्मिध्याश्रुते ॥ ३८ ॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70