Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 56
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (चूर्णि:) ................मूलं ४५-५६] / गाथा ||८१...|| ........... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: अंगप्रविष्टं प्रत सूत्रांक [४५-५६] गाथा ||८१..|| नन्दीघूर्णी ॥५॥ मात्रा, कुतो घेत्तव्यो' वर्तनं वृत्तिः, एवं सव्वं आधारे अम्पपिज्जास आल्यायते, सुत्तमत्वस्स य पदाणं वातणाओ परित्ता, अर्णता ण भवंति, आ- दिअंतोवलंभत्तणतो, अहवा उस्सप्पिणिकाल वा पडुच्च तीताणागतसव्वद्धं वा पदुच्च अर्णता, उग्वक्कमाविणामादिणिक्खेवकरणं च अणु-17 योगहारा ते आवारे संखेम्जा, तेसिं पण्णवगवयणको गोचरत्तणतो, वेडो छंदजाती, पडियत्तिओसि दब्वादिषयत्यम्भुवगमो, पटिमाभिग्गहविसेसाय पहिवत्तीवो ते समासतो सुत्तपडिचदा संखज्जा, तिविहा जेण मिक्खेवमादिणिज्जुनी तेण संखेजा, णव बभचेरा पिंडेसणा सेज्ज इरिया भा| सजाय बत्येसणा पादेखणा लागहपडिमा सत्त सत्तिक्कया भावणा विमुक्ती, एवं ते पंचासी हवेज्जा, पणवीसं अश्मयणा, पंचासीतिउद्देसणकाला, कथं ?, उच्यते, अंगस्ल सुवर्खधस्स अझयणस्स अरेसगरम पते चतरोवि एक्को बसणकालो, एवं सत्थपरिणाए सत्त उद्देमणकाला लोगविजयस्स छ सीतोसणेजस्स चउरो सम्मत्तस्स चारो लोगसारस्स छ धुस्स पंच महापरिणाए सत्त विमोहमायणस्स अट्ठ उवधाणसुत्तस्स चतरो, पिबेसणाए एकारस, सेक्जाए तिण्णि, भासजायाए दो, पावेसणाए वो उगाहपडिमाए दो, सत्तिकयाणं सत्त, भावणाए एको, विमोचीए एको एते सब्वे पंचासीति, चोवक आह-जति यो सुतखंधा पणुवीसअज्झयणाण अद्वारससहस्सा पदमाणं भवति, जतो भाण णवतचेरमयितो अङ्कारसपदमहस्तितो वेओ' त्ति एतं विरुज्झति, आचार्य आह-णणु एत्थवि माणितं 'सपंचचूलो अट्ठारसपवसहरिसतो वेदो' चि, इह सुत्तालावगपरेहि सहितो बहुबहुतरोयपतयेत्यर्थः, अहवा दो सुतखंधा पणुवीसं अायणा य एते आयारासादितस्स आधारस्स पमाणं भाणितं, अट्ठारसपदसहस्सा पुण पढममुयक्खंघस्व णवरमइयस्स पमाण, विचित्सत्यपदाय सुत्ता, गुरूबदेसा कोर्स अस्थी भणितव्यो, बक्सररयणाए सं- * खज्जा अक्खरा, अभिधाणाभिधेयबसतो गमा भवंति, ते अणंता इमेण विहिणा-सुतं मे आसतेणं भगवता, सुतं मेआ तदासु मे आउसंतेहि सुतं मे बासुयं मे भात, सुतं मया आवदा सुयमदा अहिं सुख मया आ एवमाविगमेहिं भण्णमाणं अणतगम, अक्खरपाजपदि अत्यपज्जपदि य दीप अनुक्रम [१३८ ॥५१॥ १४९] 4560

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70