Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४४)
"नन्दी- चूलिकासूत्र-१ (चूर्णि:)
..................मूलं ५८] / गाथा ||८५|| ....... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि:
प्रत सूत्रांक
1५८
गाथा
॥६३॥
||८५||
EिSIRESices
इच्चेइयं दुवालसंग गणिपिडगं आणाए विरोहता' सेसं पूर्ववत् , पहुप्पण्णअणागतेसु एवं चेव वत्तव्यं, गवरं पडुप्पण्णे काले परित्ता जीवाद्वादशांगाति, अर्णता असंखेज्जा य न भवतित्ति, मणुयाण संखेज्जतणतो, आराहणसुचेसु एवं घेव बत्तव्यं, ण कथाती णासी अवीवकाले नास्तित्व-आराधना भावप्रतिषेधकं सूत्र, 'भुवि च' इत्यादि त्रिकाले अस्तित्वसाधर्क सूत्रं, त्रिकालभाषणता चेव अचळता, ठिकचा धुवा मेर्वादिवत्, धुवसणवो विराधना | पेव जीवादिणवपदत्थेसु नियुक्त नियतं जधा लोकवचनं पंचास्तिकायेष्विव, णिवत्तणतो व सासर्य शश्वद् भवतीति समयावलिकामुहूर्तदिनादि-ते
फलं चव जावाणिवपदत्यान प्वाका, सासयत्तणतो पेव वायणादिसु अक्खयं, नास्ति पयो अतयं गंगासिंधुपवाहिष्वपि पाटीयादिहववत् , अक्खयतणतो घेच अध्ययं 13 नास्य व्ययो अव्ययं, मानुषोसरा बाहियसमुद्रवत् , अव्ययत्तणतो चेव स्वप्रमाणे अवहितं जैबूद्वीपादिवत् , अक्खयत्तणतो व सय्वहा चिंतिम-16 | माणं णिकचं आकाशवत् , अविनाशीत्यर्थः, हवा एते भुवादिया एगट्टिया, चोदक आहइन्चे हुबालसंग धुवादिपदपरूवितं किमाणाकागेशी, आचार्याह-जम्हा जिणा णण्णहावादिणो तम्हा सेसि वयणं सवं आणाते चेव गेज्ज्ञ, कहिंवि विद्वतावि गेझ, इह दुवालसंगरस धुवादि-18
परूवितत्वस्म साधको इमो दिहतो से जधा णामएइत्यादि, फठ्यं, तच्च दुवालसंग सुतं चन्विहं वन्वादियाण आव सुयणाणकेवळते पडुच |
भणितं-दव्यतो णं सुयणाणी सुवणाणणावउत्ता सुत्तविण्णचीए सव्वदव्वादि जाणति, पासइत्ति विरोधो?, उच्यते, जम्हा अदिहाणवि मेकमा-12 ४ दियाण पासणयाए आगारया लिइह जो वाऽदि लेक्खइ, पण्णवणाए य भणिता सुयणाणपासणतचि ण विरोहो, आरतो पुण जे सुतणाणी
ते सव्वदव्वाण पासणतासु भइया, सा य भयणा मतिविसेसतो जाणियब्वा, एवं खेत्तकाळभावेसुवि. माणितव्वा, सुतणाणदसणथं भण्णति PI'अक्खर' गाहा (०८६-२४९) (५१-२४९) इमा चोइसविहमुतभावपरूवणा कता, एवं आवारादि गणधरपणीयं तस्स पत्तेयबुद्धसासि
तस्स वा तधाकालाणुभावतो बळबुद्धिमेधाविहाणि जाणिकग जे य सुयभावा आयरिणहिं णिज्जूढा तेसु गहणविही दसिज्जा--'आगम' गाहा
दीप
अनुक्रम [१५५
१५७]
~68

Page Navigation
1 ... 66 67 68 69 70