Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 24
________________ आगम (४४) प्रत सूत्रांक [१९-२३] गाथा ||५९ ६०|| दीप अनुक्रम [८५-९२] श्री नन्दीचूर्णी ॥ १९ ॥ "नन्दी' चूलिकासूत्र -१ ( चूर्णि :) ..मूलं [१९-२३] / गाथा || ५९-६०|| मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र (NV), मूनिकासूर [१] नन्दीत्वस्य चूर्णि -------- ******... बिदर, अथ पुन्याधीतसुतसंभवो अस्थि तो से लिंगं देवया पयच्छइ, गुरुसण्णिधे वा पडिवञ्जर, जइ य एगविधारपविचरण जोगो इच्छा वा साता एको चैव विहरइ, अण्णा गच्छे विहरतीत्यर्थः एवंभि भावे ठिता सिद्धा एतातो वा भावातो सिद्धा । पचेयबुद्धा पत्तेयं वाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धा प्रत्येकबुद्धा, वहिः प्रत्ययं प्रतिबुद्वानां च पत्तेयं नियमा विहारो जन्हा तन्हा यते पत्तेयबुद्धा, जधा करकंडुमादतो, किंच 'पतेयबुद्धानां जणेण दुविधा उकोसेणं णवविधो उबधी नियमा पाउरणवज्जो भवति किं चन्पत्तेयबुद्धानं पुम्बाधीतं सुतं णियमा भवति, जहणणं एकारसंगा उक्कोसेणं भिण्णदसपुब्बा, लिंगं च से देवया पयच्छति, लिंगयज्जितो वा भवति, जतो य भणित- 'रुप्पं पत्तेयबुद्धा' इति, एभि भावे एतातो वा सिद्धा पत्तेयबुद्धसिद्धाः । बुद्धबोधिता जे तंबुद्धेहि तित्थगरादिपहिं बोधिता पत्तेयबुद्धेहिं वा कविलादिहिं बुद्धबोहिता, अहवा बुद्धयो. एहिं बोहिता बुद्धबोधिता, एवं सुधम्मादिएहिं जंबुणामाद्गयो भवति, अहवा बुद्ध इति प्रतिबुद्धा तेहिं प्रतिबोधिता बुद्धबोधिता प्रभवादिभिराचार्यैः, एतब्भावे ठिता एतातो वा सिद्धा बुद्धबोधितसिद्धा, दवलिंग प्रति रजोहरणमुहपोत्चिपडिग्गधारणं सलिंग, एयां दबलिंगे दिता सलिंगसिद्धाः, तावसपरिव्वायगादि कसायमादि दध्वलिंगठिता सिद्धा अण्णडिंगसिद्धा, एवं गिहिलिंगेवि केसादिअलंकरण दिए दुव्वलिंगे ठिवा सिद्धा गिद्दिलिंगसिद्धा, इत्यीलिंगंति इत्थीए डिंगं, इत्थीए उबलक्खणंवि वृत्तं भवति, तं तिविधं वेदो सरीर ती जेवत्थं वा, इद सरीरणिव्वतीए अधिकारो, ण वेदणेषत्थेदि, तत्थ वेदे कारणं जम्हा वीणवेदो जमेणं अंतोमुहत्तातो उशोण देसूणपुम्बकोडितो, णेषत्थस्स व अणियत सणतो, तम्हा ण तेहि अधिकारी, सरीरकारणनिब्बती पुण नियमा चेव उदयतो णाममुदयाओ य भवति, तंमि सरीरणिव्यत्तिलिंगे ठिता सिद्धा तातो वा सिद्धा इत्थिलिंगसिद्धा एवं पुरिसणपुंसगलिंगवि भाणियम्बा, एकसिद्धति एकमि समते एको चैव सिद्धो, अगतिद्वत्ति एकमि समए अगेगे सिद्धा दुगादि जाव अट्टमति, भणितं च-बत्तीसा अडयाला, सट्ठी बावचरी य ~24~ सिद्धभेदाः ॥ १९ ॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70