Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 51
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (चूर्णि:) .................मूलं ३८-४३] / गाथा ||८१|| ............ मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्रांक [३८-४३] गाथा ||८|| श्री सिद्धे मोतुं, चसहतो य भवत्थकेवली मोत्तुं, णकारो वाक्यालकारे, अक्सर-गाणं तस्स अणंतभागो निकचुग्धाडियतो, सो केवलस्स ण संभ-3साद्या नन्दाचूणावति, केवलस्स अविभागसंपत्तणतो य, ओधीएवि संभवति, अणतभागस्स अभावत्तणतो, अवधेरसंखयप्रकृतिसंभवादित्यर्थः, मणपज्ज-दू ॥४६॥ वणाणेऽवि रिजुविपुलदुब्भेदसंभवतो अणतभागे ण भवति, किंच-अवधिमणपज्जवणाणणिच्चुधाडअभावत्तणतो इध अणधिकारो, परिका सुद्धे मतिसुत्तेत्ति, अक्खरस्स अणतभागो णिच्युग्याडियओ, अधिकतसुतस्स वा अक्खरस्स अणतभागो णिपुग्धालियतो, जत्थ सुतं तत्थ | मविणाणं घेतव्वं, णिच्चवि सम्बकालं, चम्पादितोत्ति गावरिनइ, सो य अर्णतभागो पुढवादिएगेंदिवाणयि पंचण्ह णिचुम्बाडो, अथवा | सम्बजहण्णा अर्णतभागो णिकग्धाबो पुढविकाइए, चैतन्यमात्रमात्मन: अकोसस्थीणशिसहिषणाणसणावरणोदतेवि जो आवरेजजति, का जइ पुण सोवि आवरेग्जेज्ज तेण जीवो अजीवयं पावे, 'सुठुवि मेहसमुदए होति पभा चंदसूराणं' जम्हा सो णावरिज्जइ तम्हा जीवो | जीवत् ण परिचयइ, सो य कम्हा णावरिजइ ?, उच्यते, दवसमावसरूवत्तणतो, इह दिहतो जहा 'सुद्धवि मेहच्छादिए णमे चंदसूरप्पभा | मेहपडलं भेत्तुं व्वे ओमासह तथा अणतेहिं णाणसणावरणकम्मपोग्बालेहिं एकके भातप्पेदेसे आवेढियपरिवेदियो ते कम्मावरणपडले भेत्तू-* णाणतणतभागो पव्वरह, ततो असे अव्वत्तं णाणमक्खरं सव्वजहणं भवति, वतो पुढविकारहितो आउकाइयाण अणतभागेणवि मुठ्ठयर णाणमक्खरं, एवं कमेणं तेज्याउवणस्सतिबेईदियतेईवियचरिदियअसणिपंचेंदिवाणवि मुठ्ठयरं भवतीत्यर्थः । भणितं सादिसपम्ज-18 है। वसितं अणादि अपज्जवसितंच, पत्थेच प्रसङ्गतो अक्खरपडलं भणित, एत्थं बहुक्त्तव्यं, अक्सरपडलं समासतोऽभिहित, विस्थरतो से अत्यं जिणचोइसपुब्विया कहेइ। इवाणि गमितागमिते--(४४-२०२) गमबहुलत्तणतो गमितं तस्स लक्षण-आविमज्मवसाणे वा किंचि | MAHEHENSI55 BAKKAKAKAR दीप अनुक्रम [१२९ ॥४६॥ १३६] ~514

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70