Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४४)
"नन्दी- चूलिकासूत्र-१ (चूर्णि:)
................मूलं ३-८] / गाथा ||४७...|| ............ मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि:
प्रत्यक्ष
प्रत सूत्रांक [३-८] गाथा ॥४७..||
SHREE
18 जीवो अक्खो, कथं !, उच्यते, 'अशू व्याप्ता' विति णाणप्पणताए अत्थे असइत्ति, इत्येवं जीवो अक्खो, णाणपभावेण बोधेति भणितं नन्दीचूणौँ ।
भवति, अथवा 'अस भोजने इच्चेतस्स वा सब्वे असइत्ति अक्खो, पालेति मुंक्ते वेत्यर्थः, अक्खं पति वट्टइत्ति पच्चक्वं, अणिदियन्ति ॥१२॥
बुचं भवति, चसहातो य सो अवधिमादिभेदो वट्टल्वो, अक्खातो परेसु जं जाणं उपजइ तं परोक्खं, न चेदं, चसद्दातो इंदियमणोणिमित्वं दट्टब्बमिति ।। 'से कि तं पच्चक्वं? (३-७५) पुच्छा, सेत्ति सः पच्चक्खणाणभेया 'किन्त' वि पारिपण्हे, कतिभेदंति वुत्तं भवति, तं च | किंसरूवं?, आयरिओ तंजहेत्येवमादि, इंदियाणं सब्बावप्पएसेहि स्वावरणक्खतोवसमातो जा लद्धी तं ताविदियपकचक्खं, तं पंचविध, (४-७६) पर आह-गणु दविविधापत्थियपदेसमेत्तरगहणतो सेसप्पदेसेसु पुण उपलखियोवसमा णिरस्थभावा भवंति, आयरिय | आह-ण एवं, पदीवविद्धतसामस्थतो, जथा चतुसालभवणेगदेसजालितो पदीयो सव्वं भवणमुज्जोवेति तथा दस्विर्दियमित्तपदेसविसयपडिबोधितो सव्वातप्पदेसोपयोगपरिच्छेययो खओवसमसापळया य भवाति ण दोसो, भाविदिओ य वावारपच्चक्खत्तणतो, एतं परचक्ख, परमस्थतो पुण चिंतमाण एवं परोक्स, कम्हा , जम्हा परा-दव्यिर्दिया, भाविदियस्स य तदक्षिणतणतो, 'णोइंदियपच्चक्वं' ति (सू ५-७६) इंदियाइरि, तं तिथिई, एबमादी अवहिन्ति मज्जाया, सा य रूविदव्वे, सुम्भिरूवात वयणातो, तेसु णार्ण ओधिणाणं
भवपच्चइयंति (६-७६) (७-०६) मणिते, णणु आंधी बयोवसमिते भावे णरगादिभवो सो उदइए भावे कथं भवपरुचइतो भण्णति !, | उच्चयते, सोवि खयोवसमितो चेब, किन्तु सो चेव वयोवसमितो गरगदेवभवेसु अवस्सं भवइत्ति, दिलुतो पक्खीण आगासगमणं व, एवं IM भवपच्चइतो भण्णति, (सु.८-७६) खतोवसमितो पुण णरतिरियाणं, तेसु णावस्सं उपज्जइत्ति, खयोवसमभावे केई, खयोवसमसरूवं च सुते
| पेव भणियं, 'को हेतु' ति इदि सो य खयोक्समो गुणमंतरेण जहा गगणम(भ)च्छादिते अधापवित्तित्तो छिदेणं दिणकरकिरणव्व विणिस्सित
दीप अनुक्रम [५५-६०]
॥१२॥
अवधिज्ञानस्य वर्णनं क्रियते
~17~

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70