Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 40
________________ आगम (४४) प्रत सूत्रांक [३८-४३] गाथा ॥८१॥ दीप अनुक्रम [१२९ १३६ ] श्री नन्दीचूण ।। ३५ ।। “नन्दी”- चूलिकासूत्र-१ (चूर्णि:) ------.. .मूलं ३८-४३] / गाथा ||८१|| मुनि दीपरत्नसागरेण संकलिताः आगमसूर (NV), मूनिकासूर [१] 'नन्दीनस्य चूर्णि -------- प्रकृवमुच्यते-कालियोबदेसेणंति, इहापि पदलोवो दट्ठव्वो, तस्सुच्चरणा दीहकाळितोवर सेणंति वत्तव्वं दीहमायतं कारितोति बिसेसणं, कस्स ?, उषदेवस्त्र, जहा जिणभवणमुदुत्तकाळितो दीहकाळितो वा पूयामंडवो कयो, वहा दीहकाळितोयदसेति भणितम्बो, उवदेक्षणमुवदेसो, उवसति वा पण्णवणत्ति वा परूवणति वा एगठ्ठा, दीदकालितो देसो तेण दाइका जितोवरसेणं जस्स सण्णा भवति सो | आदिपदलोपातो काळितोवतेद्वेणं सण्णीत्यर्थः अथवा कालियं आयारादिसुतं तदुक्तेसेणं सण्णी भवति, सोय असरिसो जो अतीतकाले सुवरीदेवि इदं तदिति कृतमणुभूतं वा सुमतेि, वट्टमाणे य इंदियोईदिएण य अण्णयरं सहाइअत्यमुवलद्धं अण्णयवइरेगधम्मेहिं इहवेतिईदा तस्सेव परधर्म्मपरिगो सधम्मणुगमभावधारणे व अवोहोत्ति, अवातो विसेसधम्मण्णेसणं मगाणं जहा मधुरगंभीरक्षणतो एस संखसद्द इति, श्रीमंसमुपयोगभवा णिच्चमणिच्च इत्यादि, गवेसणा जो अणागते य चिंतयति, कई वा तं तत्थ कायव्यमिति, अण्णोष्णालंयणानुगतं चितं चिंता, आतपरहत्या य हिताहियविमरिसो वीमंसा, अथवा किमेतति इंदा, णिच्छयावधारितो अत्यो अबोधो, अभिसइयत्थस्स मणोवयणकापहि जोगो मग्गणा, अभिलसियतत्थे चैव अपडुच्चमाणो गवसणा, अगधा संकप्पकरणं चिंता, द्वंद्वमर्थे तु वीमंसा, जहा चिमणिकचं हितमद्दिवं दूरं कृशं थोयं बहु इच्चादि, अथवा संकप्पतो चेव तिर्विधो-आमरिसणा वीमंसा अहवा अपोहोच अवादो सेसा ईद्दा एगडिया, जेणेव अण्णयर विकल्पेण मणेोदब्बमणुगतं चित्तं वा वसति एस कालितोवदेसेणं सष्णिचि, सो य अणंते मणोजोगे खंधे घेतुं मणेति एस द्विसंपण्णो मणविष्णणावरणखयोव समद्देतुत्तणतो व जदा चक्खुमतो पदीवादिष्पगासेण कुडा रूवोवली भवइ तहा मणस्त्रयोषसमलद्धिमतो मणोदव्यपगासेण मणोछट्ठेदि इंदिरा कुडमत्थमुवल भतीत्यर्थः काखितोवदेससण्णी, विवक्खे असण्णी, जद्द वेद भविसुद्धचक्नुमतो मंदमंदप्पासा रुबोवलद्धी असुद्धा, एवं संमुच्छिमपंचिदियस्स विसष्णस्स उच्को खखयोबसमेवि अप्पमाणा, दव्वग्गण ~ 40~ संश्यसंशिधुवं ।। ३५ ।।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70