Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 50
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (चूर्णि:) .................मूलं ३८-४३] / गाथा ||८१|| ............ मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [०१] "नन्दीसूत्रस्य चूर्णि: Cit प्रत सूत्रांक [३८-४३] गाथा ||८|| &भाणियब्बा, अहवा सरविससतो एकेकमक्सरस्स अर्णता पज्जाया, एत्थ य अकारजाती सामण्णतो सपज्जया अट्टारस, सेसा परपज्जाया, &ासायादिनन्दीचूणौं | अथवा अकारादि वंजणा केवला अण्णसहिता वा जं अभिलावे लभते ते तस्स सपज्जाता, सेसा तस्स परपज्जाया, ते य सव्वेवि अणता, ॥४५॥ जतो सुते भणितं 'अणता गमा अणता पज्जाया' माणित 'पण्णवणिज्जा' गाथा, अक्खरलंभेण गाथा, अणभिलप्पाण अभिलप्पा अणतभागो, सिपि अर्णतभागो सुतणिबद्धो इति, अहवा अकारादिअक्खराण पज्जया सचदव्वपज्जायरासिप्पमाणमेत्ता भवति, कई ?, Pउच्यते, जे अभिलावतो संजुत्तासजुत्तेहिं अक्सरेहिं उदत्ताणुदाचेहि य सरहिं जावइए अभिलावे अभिलप्पे य लभति ते सब्बे सतमप्पपज्जा छाइया, सेसा सवे परपज्जाया, आकासं मोनु सयपज्जएहितो परपज्जाया अनंतगुणा, आगासस्स सपज्जएहितो परपज्जाया य, णणु विरुद्ध दिउच्यते, सब्बक्खराण घडादिवत्थुणो वा दुहया पज्जया चिंतिज्जति, संबद्धा असंबद्धा य, अकारस्स अकारपज्जया अकारसहावत्तणतो अस्थि-| तेण संबद्धा, घटागारावस्थायां घटपर्यायवतू , ते चेव णस्थित्तेण असंबद्धा, णस्थित्तस्स अभावत्तणओ, जहा घटाकारावस्थायां मृत्पर्यायवत्, | अकारे इकारादिपर्याया णत्थि, ते असंबद्धा, अकारण छिन्नभावत्तणतो, जहा मृदयस्थायां पिंडाकारपर्यायवत्, ते चेव णत्थित्तण संबद्धामा 4 अस्थित्तभावत्तणतो घटाद्यवस्थायर्या घटपर्यायवत , एवं अक्सरेण छिन्नभावत्तणतो परेसु घडेसु घड इव पज्जाया विचिंताणिज्जा, घटादिसु य M अकारपज्जाया, इच्चेवं एकेकमक्खरं सब्बपज्जायमर्य, एवं सर्वत्रकाः सर्वपर्यायाः, अतो भण्णति सव्वागासपदेसणं अणंतगुणितं पज्जवर्मा अक्खरं णिप्फज्जइ, एवं णाणक्खरं अकारादिअक्खरं यअक्खरं च तिण्णिवि अणताभिहिता, एत्य जाणक्खरं जीवस्स संसारत्वस्स | | कयाइ ण भवति, जतो भणितं 'सव्वजीवाणं पि यथे' इत्यादि सुत्र्त, सम्वजीवग्गहणेऽवि सति, अविपदं संभावणे, किं संभावयइ, इर्म दीप अनुक्रम BASEEXRAऊनः [१२९ १३६] ~50~

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70