Book Title: Aagam 44 Nandisutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४४)
प्रत
सूत्रांक
[२४-२५]
गाथा
||५९
६०||
दीप
अनुक्रम
[८५-९२]
श्री नन्दीचूण
॥ २४ ॥
“नन्दी”- चूलिकासूत्र- १ (चूर्णि:)
.. मूलं [२४-२५] / गाथा || ६०...|| मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४४ ] चूलिकासूत्र- [ ०१] "नन्दीसूत्रस्य चूर्णि :
| वन्यसमं मतिगाणं सुचसमं च सुतणाणं भर्गति, तं च ण घडति, जम्हा वागसुंब दितेण भइएण सो वा सुतस्स परिणामो सेज्जइ, तम्हा तं ण जुज्जते इत्यर्थः, अह पुणेो मतिसुतभेदो अक्तराणुगतं सुतं, अनक्खरं मतिणाणमिति, अथवाऽऽत्मप्रत्यायकं मतिणाणं स्वपरप्रत्यायकं सुतणाणं, अह्वा मतिसुताण आवरणभेदो दिट्ठो, तक्खओवसमविसेसातो चैव मतिसुताण भेदो भवति, भणिदो मतिसुतविसेसो, इवाणि जवा मतिसुतणाणाण कज्जकारणभेदेहिं भेदो दिो तथा मत्तीए सुतस्त त सम्ममिच्छविले सदलणपरिग्गहातो भेदो इति ॥ अतो सु भण्ण 'अविसेसिता मती' त्यादि ( २५-१४३ ) सामिणो अविससिता मती इमं वक्तव्या आभिनियोधिकेत्यादि, चसदेो समुच्चते, विसेसिता |मतीत्यादि, यदा पुण इमेण सामिणा विसेसिया मती भवति तदा इमं वक्तव्या सम्मद्दिस्सि मतीत्यादि सूत्रनिद्धं, 'अविसेसितं सुत' मित्यादि एतंपि उबजि एवं चैव वत्तध्वं अथवा जाव बिसेसणेण अविसेसिता मती ताव मती चैव वक्तव्वा, सच्चैव मती णाणसद्दविसेसणतो | इनं मत्तव्वा 'आभिणिवोधिके' त्यादि सूत्रसिद्ध णाणाणाणसविसेसणं कहूं ?, भण्णति, सम्मत्तमिन्द्रसामिगुणन्तवो, सम्मदिस्सि मतीत्यादि सूत्रसिद्धं सुतेवि एवं चैव वत्तव्वं, पर आह-तुलक्खयोवसमत्तणया घडाइवत्थूण य सम्मपरिच्छेदत्तणतो सद्दादिविसेसाण य समुवलंभातो कहूं मिच्छादिट्टिस्स मतिसुता अण्णापति भणिता ?, उच्यते, सदसयविसेसण्यातो भवहेतुजहिच्छितोवरंभातो मिच्छद्दिस्सि अण्णाणं चैव पुब्वं भणामि ।
'से किं तं आभिणिवोधिकेत्यादि सुतं ( २६-१४४ ) वस्थ 'सुतणिसितं' ति सुतंति-सुतं तं च सामाइयादिबिंदुसारपक्जवसाणं, एतं दुव्वसुतं गतिं तं अणुसरणतो जं मतिणाणमुप्पज्जइ तं सुतणिस्साए उत्पष्णंति वा णिस्सितं तं सुतभिस्सितं भण्णति, तं च उमदेहा
~29~
मतिश्रुतयोर्भेदः
॥ २४ ॥

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70