Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
४२२
मालिनी
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
अदायि चैतस्य चतुर्थभागो,
जीर्णोद्धृतौ श्रीगिरिनारतीर्थे ॥११५॥
महोत्सवस्याऽस्य शुभे प्रसङ्गे, साधर्मिकाणां बहुसंख्यकानाम् ।
सुभोजनाभिर्नवकारशीभि
रकारि 'भक्तिस्ततपुण्यदात्री ॥ ११६ ॥
समागतश्रावकवर्ग-वर्ण्य
सुश्राविकाणां विविधैः प्रकारैः । प्रभूतसाहाय्य - सुभोज्यदानै
र्व्यधायि सेवासुविधिस्तदानीम् ॥११७॥
श्रीवांकलीग्रामनिवासिसंघ
खीवाणदीग्रामकसंघयोर्वै । कुतोऽपि हेतोः समभूद् विभेदो,
मतप्रभेदः खलु वैरकारणम् ॥११८॥
विजयिविजयनीतिं सूरिराजं सुनीतिं, निखिलनिजगुणौघैर्भूषितं सन्नयज्ञम् । जगति जनमनः स्थक्लेशदोषापहारं,
सुधियमनुभवाढ्यं तौ विदित्वा हि संघौ ॥ ११९॥
सभगुरुभयपक्ष्याः पूज्यमाचार्यवर्यम्, उभयकलिविनाशे पक्षपातेन हीनम् ।
१. ततस्य - विस्तीर्णस्य पुण्यस्य दात्री । २. अगमन् ।

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502