Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 454
________________ सादडीनगरे चातुर्मास करणार्थं सम्मतम् । कदाग्रहस्तद्विषये न कश्चिद्, वेविद्यतेऽस्माकमतो भवद्भिः । यथा रुचिः सूरिमहोदयस्य, पत्रं तदेतादृशवृत्तपूर्णं, भवेत्तथा कार्यमपेक्ष्य सारम् ॥ १८४ ॥ ( युग्मम् ) श्रीसादडीसंघवरोपरिष्टात् । आचार्यवर्योपरि चाऽन्यपत्रं, प्राहैषुरिभ्यप्रवरा उदाराः ॥१८५॥ प्रपठ्य पत्रं च तदीयमीदृक्, वसन्ततिलका श्रीसादडीनामपुरस्य संघ: । संमिल्य सूरीश्वरपादपार्श्व मगात्तदानीं गुरुभक्तिपूर्णः ॥ १८६॥ वर्षर्तुवासार्थकमस्मदीय पुरेऽन्वमानि भवतां गुरूणाम् । अहम्मदावादपुरोत्तमेभ्यै रतोऽत्र वासाय कृपा विधेया ॥ १८७॥ ४३५ आचार्यवर्य इति सादडिवासिनां तां, संप्रार्थनां सरलभावयुतां निशम्य । ज्ञात्वा च राजनगरीयधनीश्वराणां, वर्षर्तुवासविषयाऽनुमतिं तथैव ॥ १८८ ॥

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502