Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 477
________________ ४५८ उपजातिः आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् प्रचुरतमसुधर्मौन्नत्यहेतुं विचिन्त्य, प्रभवतु विधिपूर्वं वाञ्छति संघ एवम् ॥ ३०९ ॥ इत्थं च संघस्य महाग्रहेण, पुनः पुनश्चाऽर्थनया तदानीम् । श्रीसूरिराजस्य सुविज्ञशिष्याः, सर्वे ह्यभूवन्ननु संमतास्ते ॥३०२ ॥ अनन्तरं श्रावकवर्यधुर्या, आचार्यदेवेशपवित्रदेहम् । नीत्वाऽग्निसंस्कारकृते च तत्र, प्रभूतमुद्योगमवारभन्त ॥ ३०३॥ वृत्तान्तमेतं सकलं विदित्वा, विद्वेषकृत्स्थानकवासिवित्तः । तत्संप्रदायाश्रितमुख्यवर्गों, विघ्नं प्रकर्तुं हि समुद्यतोऽभूत् ॥३०४॥ आचार्यवर्यस्य तु नीतिसूरे स्तनुं समाच्छादयितुं पवित्राम् । आशावरीमानमदान्नरेन्द्रो, नाऽऽसंश्च शक्ताः प्रविसोढुमेते ॥ ३०५ ॥ अस्मद्गुरुः पूज्यतमोऽपि चात्र, दिवं गतोऽभूदुदयादिपुर्याम् । आशावरीच्छादनकं निषिद्धं, संप्रार्थितेनाऽपि नरेश्वरेण ॥ ३०६ ॥

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502