Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 475
________________ ४५६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - उदयपुरनरेशो न्हारम्होराख्यवासे, ह्यभवदतुलनीतिर्हेतुमाश्रित्य कंचित् । समयुरतिशुचार्ता मोतिलालह्ववोरा प्रमुखगुरुसुभक्ताः श्रावकास्तस्य पार्श्वे ॥२९१॥ उपजाति: - तैापितः सद्गुरुनीतिसूरे निर्वाणभावो बहुदुःखहेतुः । अश्रव्यवृत्तान्तमिमं विदित्वा, शोके न्यमज्जत् स हि भूपतीन्द्रः ॥२९२॥ आशावरी हेममयीं समूल्यां, देहे समाच्छादयितुं हि सूरेः । अयाच्यनुज्ञा नृपतीन्द्रपार्श्वे, सच्छावकाग्र्यैस्तदनन्तरं तैः ॥२९३॥ महीमहेन्द्रोऽपि स सूरिभक्त स्तच्छ्रावकाणां समदादनुज्ञाम् । आचार्यवर्यस्य गुणैरगण्यै रावर्जितः सद्गुरुनीतिसूरेः ॥२९४॥ व्होरोपनामा तदनन्तरं वै, ___ श्रीमोतीलालाभिध इभ्यवर्यः । अनन्यभक्तश्च स नीतिसूरेः, कोठार्युपाह्वो बहुराजमान्यः ॥२९५॥

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502