Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 482
________________ सकलसंघ युतैः देववंदन कृतम् । रविप्रपूर्वी विजयान्तनामा, मुनिर्वरेण्यः शुभशीलशाली ॥३२८॥ सूरीशभक्तो भुवनादिशब्द उपजाति: चारित्रयुक्तो विजयान्तनामा । श्रीरङ्गपूर्वी विजयाभिधश्च, प्रमोदपूर्वो विजयाभिधश्च, सोमादिमोऽथ विजयान्तनामा ॥ ३२९॥ वंशस्थवृत्तम् श्रीदीपपूर्वी विजयाह्वसाधुः । अशोकमुख्यो विजयान्तरम्य श्चारित्रनिष्ठ गुरुभक्तिलीनः ॥ ३३० ॥ आचार्यदेवेशसुनीतिसूरे अमी यमीन्द्रा गुरुभक्तिभाजः, निर्वाणभूमौ बहुशोकयुक्ताः । (चतुर्भिः कलापकम् ) सर्वेऽमिलन् देवविवन्दनार्थम् ॥३३१॥ कृत्वा विलोमं वरदेववन्दनं, ततोऽनुलोमं विधिना प्रपूर्णम् । सुसंघसंप्रार्थनतस्ततस्ते, गता मुनीन्द्रा उदयादिपुर्याम् ॥ ३३२ ॥ आचार्यवर्यः स च नीतिसूरि ४६३ यष्ट- नन्दैकमितात्तु वर्षात् । (१९८३)

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502