SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४२२ मालिनी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अदायि चैतस्य चतुर्थभागो, जीर्णोद्धृतौ श्रीगिरिनारतीर्थे ॥११५॥ महोत्सवस्याऽस्य शुभे प्रसङ्गे, साधर्मिकाणां बहुसंख्यकानाम् । सुभोजनाभिर्नवकारशीभि रकारि 'भक्तिस्ततपुण्यदात्री ॥ ११६ ॥ समागतश्रावकवर्ग-वर्ण्य सुश्राविकाणां विविधैः प्रकारैः । प्रभूतसाहाय्य - सुभोज्यदानै र्व्यधायि सेवासुविधिस्तदानीम् ॥११७॥ श्रीवांकलीग्रामनिवासिसंघ खीवाणदीग्रामकसंघयोर्वै । कुतोऽपि हेतोः समभूद् विभेदो, मतप्रभेदः खलु वैरकारणम् ॥११८॥ विजयिविजयनीतिं सूरिराजं सुनीतिं, निखिलनिजगुणौघैर्भूषितं सन्नयज्ञम् । जगति जनमनः स्थक्लेशदोषापहारं, सुधियमनुभवाढ्यं तौ विदित्वा हि संघौ ॥ ११९॥ सभगुरुभयपक्ष्याः पूज्यमाचार्यवर्यम्, उभयकलिविनाशे पक्षपातेन हीनम् । १. ततस्य - विस्तीर्णस्य पुण्यस्य दात्री । २. अगमन् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy