Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
४४७
चरित्रनेतुः उदयपूर आगमनम् । अधिकामयत्वम् । उपजातिः - विहारजन्याऽतिपरिश्रमेण,
सूरीश्वराणां तु तनुः सुतन्वी । अशक्तिबाहुल्ययुताऽतिजीर्णा,
तदा समासीच्च रुजाप्रपूर्णा ॥२४६॥ ततो हि तत्रत्यचिकित्सकेन्द्र
- स्तथा प्रसिद्धोत्तमडॉक्टराग्र्यैः शीघ्रं समारभ्यत सूपचारो,
वरौषधीभिश्च यमीन्द्रदेहे ॥२४७॥ परं न जातं तु यदाऽऽनुकूल्यं,
तदा समाहूयत वैद्यराजः । चित्तोडदुर्गीययतीन्द्रवर्यः,
श्रीबालचन्द्राऽभिधया प्रसिद्धः ॥२४८॥ तस्यौषधं सूरिवगैर्गृहीतं
मष्टौ दिनानि विधिना हि यावत् । अहम्मदावादपुराच्च तत्र,
तावत्समागाद् वरसूरिभक्तः ॥२४९॥ मालिनी - गुरुवरपदरक्तः सूतरीयेत्युपाह्वो,
धनिकमगनलालस्यात्मजो भोगिलालः । परमगुरुवराणां दैहिकी तां स्थितिं वै, किल सनिजकुटुम्बो द्रष्टुमत्युच्चभक्त्या ॥२५०॥
(युग्मम्)

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502