Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
४०४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति :महोत्सवोऽयं महता व्ययेन,
महामहाडम्बरहर्षपूर्वम् । व्याधाद् धनी राधनपूर्निवासी,
श्री लक्ष्मीचन्द्राभिध इभ्यवर्यः ॥१८॥ सुमङ्गलाश्रीशुभनामिकायाः,
साध्व्याः स संसारिपिता वरेण्यः । श्रीप्रेमचन्द्रात्मज उच्चभावः,
सुश्रावकाग्रेसर ईड्यकीर्तिः ॥१९॥ (युग्मम्) आचार्यवर्या विजयेतिपूर्वाः,
श्रीनीतिसूरीश्वरसाधुसूर्याः । अहम्मदावादपुरात् स्वकीयं,
व्यधुर्विहारं सह वर्ण्यशिष्यैः ॥२०॥ गीतिः - श्रीमत्फाल्गुनमासे, कृष्णे पक्षे तिथौ च पञ्चम्याम् । शुभवारे सुमुहूर्ते, विहृत्य तस्मात् सूरिः सह शिष्यैः ॥२१॥ शाखानगरहरिपुरे, श्रेष्ठश्रीभगुभाईतनुजस्य । जमनाभाईतिनाम्नः, श्रेष्ठिश्रेष्ठस्य तुङ्गप्रासादम् ॥२२॥ तथा च शाहीबागे, ठाकरशीनामश्रेष्ठितनुजस्य । श्रीमगनलालनाम्नो, धनिनो रम्यं च शर्मदं हर्म्यम् ॥२३॥ निजचरणाब्जरजोभिः, पवित्रयित्वा मुनीश्वरैः सार्धम् । वरवरघोटकसहिताः, साबरमत्याख्यशाखापुरमगमत् ॥२४॥
(चतुर्भिः कलापकम् ।)

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502