SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तन्दुलगैचारिकप्रकीर्णकम् [१३३ 'अंतोदु.' अन्तर्दुष्टवणवत् कुथितहृदयाः, तिलभटोन्मसरामावत् ३३ 'किण्ह.' कृष्णसर्पवत् 'अवि०' विश्वासं कत्तुं मयोग्या इत्यर्थ ३४ 'संघा०' संहारवत्-बहुजन्तुचयवत 'छन्नमाया०' प्रच्छन्नमातृकाः ३५ 'संश' सन्ध्याभ्ररागवत मुहूत्तरागाः तथाविधदुष्टवेश्यावत् ३६ 'समुद्द०' समुद्रवीचिवत-सागरतरङ्गवत् चलस्वभावा:-चश्चलस्वाभिप्रायाः ३७ 'मच्छो' मत्स्यवत् दुष्परिवर्तनशीलाः महता कष्टेन परिवर्तनं-पश्चाद् वालयितुं शीलं-स्वभावो यासा तास्तथा ३८ 'वान' वानरवत् चलचित्ताः-चञ्चलाभिप्रायाः ३६ 'मच्चुवि०' मृत्युवत्-मरणवत् निर्विशेषाः-विशेषवर्जिताः ४० । 'कालो ति दुर्भिक्षकालः एकान्तदुष्षमाकालो वा यद्वा लोकोक्तौ दुष्टसर्पः तद्वनिरनुकम्पा:-दयांशवर्जिताः, कीर्तिधरराजभार्यासुकोसलजननीवत् ४१ 'वरु०' वरुणवत् पाशहस्ताः पुरुषाणामालिङ्गनादिभिः कामपाशबन्धनहेतुहस्तत्वात ४२ 'सलिल.' सलिलमिव-जलमिव प्रायो नीचगामिन्यः स्वकान्तपनदीप्रक्षेपिकाधमपङ्गुकामुकीराज्ञीवत् ४३ 'किव०' कृपणवत् उत्तानहस्ताः सर्वेभ्यो मातापितृबन्धुकुटुम्बादिभ्यो विवाहादावादानहेतुत्वात् ४४ 'नरउ०' नरकवत उत्त्रासनीयाः, दुष्टकमेकारित्वात् महाभयङ्कराः लक्षणासाध्वीजीववेश्यादासीघातिकाकुलपुत्रभावित ४५। 'खरो०' खरवत्-विष्ठाभक्षकगर्दभवत् दुःशीला:-दुष्टा
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy